SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्ध सर्गः 12 दमयन्त्या आश्वास.. नाय चारणश्रमणैः कथित FIIIIIIIII AII IIIle हन्त ! दिष्ट्याद्य पुण्याहमार्यपुत्रो जयत्विति / जल्पन्तीमेव दुष्मन्तः प्रत्युवाच शकुन्तलाम् // 28 // यत् पुरा स्मृतिवैकल्यादपराद्धं मया त्वयि / तत् क्षमस्व प्रिय ! सर्व तवायं विहितोऽञ्जलिः // 29 // तदेव केवलं देवि ! महद् भाग्यं ममाभवत् / यत् पुत्रवत्सलत्वेन सन्यस्तं न त्वया वपुः // 30 // अद्याहं पुत्रवान् जातः पत्नीवांश्च कृशोदरि!। जीवन्ती त्वं मया लब्धा दुःखाद् जीवन् मृतापि यत् // 31 // कैवर्तकरसंप्रासाद् यतः स्मृतिरभृद् मम / तदेतदगुलीयं ते प्रामोतु पुनरगुलिम् // 32 // आकर्ण्य तदिदं किश्चिद् बाष्पोरेदं निगृह्णती / जगाद गद्गदं भक्ताऽभिदुष्मन्तं शकुन्तला // 33 // आर्यपुत्र ! किमर्थं हि देहत्यागं करोम्यहम् / क्व पुनदर्शनं नाथ ! मृताया मे त्वया सह ? // 34 // दैवात् स्मृतिपदं नाथ ! प्राप्तायास्तव दुर्लभम् / विश्वस्तघ्नमिदं कस्माद् दीयते मेऽङ्गुलीयकम् ? // 35 / / अद्याभूत पितृमान् वत्सस्तत् सर्वदमनो मम / अद्य भर्तृमती चाहं यत् प्रिय ! त्वं प्रसीदसि // 36 / / इत्थं मिथः प्रियालापं दम्पत्योः कुर्वतोस्तयोः / मातलिः समयं ज्ञात्वा संप्राप्तः स्फुटमुक्तवान् // 37 // दिष्ट्या विजयतां श्रीमान् चिरात् पत्न्या समन्वितः / पुत्रेण चानुरूपेण हृदयाब्जेन्दुना समम् // 38 / / आयुष्मन्नात्मनैव त्वां ज्ञात्वा ज्ञानादिह स्थितम् / सकुटुम्बमपि श्रीमान् मरीचिर्द्रष्टुमिच्छति // 39 // तत् त्वर्यतामिति श्रुत्वा पुत्रपत्नीसमन्वितः / स गत्वा सत्वरं विद्वान् ववन्दे चरणौ गुरोः // 40 // युग्मम् // विधाय प्रस्तुतालापं गुरुणाप्यभिनन्दितः / उवाच वचनं राजा दुष्मन्तः प्रश्रयाश्रयम् // 41 // शाकुन्तलाख्यानकम्। II IIIIIIII // 123 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy