________________ पञ्चमे स्कन्धे द्वादशः सर्गः। पश्चमे स्कन्धे सर्गः 12 // 122 // तलिसारथिम् / पुरता अपि प्रामाभित्रनिशाचरा कसा // 2 // दमयन्त्या आश्वास-. नाय चार| णश्रमणैः | कथितं ला शाकुन्तला ख्यानकम्। // 4 // III-IIIATIIIIIIIIIATRIK तस्मिन्नारुह्य संप्ताप्ते रथं मातलिसारथिम् / पुरेषु राक्षसेन्द्राणां समनह्यन्त सैनिकाः शब्दैः समरभेरीणां निर्भरं भरितेऽम्बरे / अनाहूता अपि प्रापुः स्वयमप्सरसो रसात् शतघ्नीशूलमुशलमुशण्डीमुद्गरादिभिः / पिधाय भास्करं चक्षुनिशामित्रनिशाचराः ततो दुष्मन्तसूर्यस्य दृष्टया नाराचरोचिषः / तमप्यमन्दमन्दारमालाभित्रिदिवौकसः कृत्वा निःशब्दसञ्चारं रणक्षेत्रमकण्टकम् / स समं सन्मुखैर्वृतैरुपतस्थे शतक्रतुः गीयमानगुणग्रामं गन्धर्वैधुतमूर्द्धभिः / तमर्द्धासनसन्मानभाजनं विदधे हरिः तैस्तैर्मृदुभिरालापैर्दत्वा दिव्यामृतं च तत् / आपृच्छन्तं सुनासीरः कथञ्चिद् विससर्ज तम् शशंस सस्मितं तस्मै विस्मयोत्फुल्लचक्षुषे / स्थानानि तानि दिव्यानि मातलिर्गगनाध्यनि अस्मिन् दशतया नित्यं दधाने फलसंपदः / कल्पवृक्षवने सन्ति परेलक्षा महर्षयः अत्र तत्रभवान् भव्यविद्याधरनमस्कृतः / स्वयमिन्द्रगुरुः स्वामी मरीचिस्तप्यते तपः इत्याकर्ण्य रथं मुक्त्वा दुष्मन्तो नन्तुमिच्छया / प्रैषीदवसरं ज्ञातुं मातलिं मुनिसन्निधौ तत्र तिष्ठन् समायान्तं स किश्चित् पञ्चवार्षिकम् / ददर्श बालकं स्त्रीभ्यामुभयाभ्यामनुद्रुतम् // 10 // // 11 // // 12 // // 13 // IIIIIII जाब // 122 //