SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ = = बाजाIIIII-IIIIIIII ille आर्तत्राणव्यापृतः संप्रति द्राक् दुष्मन्तस्त्वां पातु धन्वी किलेति // 26 // रे रे रक्षस्तिष्ठ तिष्ठ क यासि ? छमच्छन्नस्त्वं न मे गोचरोऽसि / किन्तु द्वेषिस्कन्धरक्तारुणानां प्रत्यक्षस्त्वं पत्रिणां मामकानाम् // 27 // सभ्रूभङ्गं स ब्रुवाणस्तदित्थं चक्रे चापं सजगुञ्जद्गुणं च / त्यक्त्वा विप्रं मातलिस्तं च वेगात् प्रत्यक्षोऽभूत् सस्मितं भाषमाणः // 28 // अयि सखे ! विमुखं कुरु साधकं त्वमहनेव हि मे भव सन्मुखः / न तु सुहृत्सु सतां श्रवणस्पृशो विनिपतन्ति दृशो न शिलीमुखाः // 29 // किमपूर्वमेतदयि ! संविधानकं पुरुहूतसूत ! कुशलं कुतोऽधुना। इति तं जगाद परिरभ्य भूपतिः कटुभाषिणं स विनिवार्य माधवम् // 30 // आयुष्मतः सकरुणस्य रसान्तरायक्रीडाकृता भव नरेन्द्र ! तदद्य सद्यः। आदेशतः शतमखस्य कुरुष्व यात्रां वैताढयसीमनि निशाचरसूदनाय // 31 // इत्युक्त्वा तं मातलिः स्यन्दनाङ्के निःशङ्कानामेकधुयें निवेश्य / चक्राघातक्षुण्णपर्यस्तजालः कण्ठाभोगन्यस्तमालश्चचाल // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे एकादशः सर्गः // 11 // DILABILAIFI AIII IIISIgle =
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy