SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे पञ्चमे स्कन्धे एकादशः सर्गः। सर्गः११ // 12 // दमयन्त्या आश्वास-. नाय चारणश्रमणैः कथितं शाकुन्तलाख्यानकम्। IIIIII-IIIIIIIIIsle अथैकदा पुरे तस्मिन् हविक्रयकारिणः / आरक्षकनराः प्रापुर्धीवरादङ्गुलीयकम् तस्याभरणमुख्यस्य राजनामाङ्कितस्य ते / पिनह्याधिगम वेगादपृच्छन् धीवरं रुषा // 2 // शक्रावतारतीर्थस्य जालाकृष्टस्य पाटनात् / ऊचे रोहितमत्स्यस्य तत् प्राप्तं जठरान्तरात् . अश्रद्धेयगिरं मत्वा कैवर्त दण्डपाशिकः / राज्ञोऽङ्गुलीयकं दत्त्वाऽपृच्छद् वध्यस्य निर्णयम् // 4 // मुद्रारत्नं तदुवीक्ष्य शान्तशापविषभ्रमः / उदश्रुरभवद् राजा सद्यः स्मृत्वा शकुन्तलाम् // 5 // उपपत्तिमती मत्वा तत्प्राप्ति गौतमीगिरा / अमोचयत् स कैवर्त कृत्वा दारिद्यवर्जितम् तदादि स महादुःखी दुष्मन्तः स्वममन्यत / जन्मस्मृतिमिव प्राप्तं सुप्तोत्थितमिवाथवा // 7 // ददाह हृदयं तस्या न तथा विरहानलः / स्वयं भग्नप्रियाशस्य पश्चातापो यथा भृशम् शयन-स्नान-ताम्बूल-विलेपनविवर्जितः / कारागारमिव प्राप्तः साम्राज्येऽपि बभूव सः लीलाललितनिर्मुक्तं गीतनृत्यादिवर्जितम् / बभूव सकलं राज्यं तहुःखेन निरुत्सवम् // 10 // विरहवेदनया भृशमाकुलः सहचरं परिगृह्य क्षमाधवः / प्रियतमाललितप्रतिबद्धया विहरति स्म वने रतिवार्त्तया // 11 // अहो ! दहति हन्त ! मे हृदि तदेव लीलावनं स एव च मधूत्सवः प्रलयकालकल्पस्थितः / HIHI-IIIEISITICISFIFIEle // 120 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy