SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ IIIIIIIIIEISSISile यत् तावकस्य गणकैः प्रथमस्य सूनोः श्रीवत्सलाञ्छनमुरः कथितं किलास्ति / आस्तां तदा प्रसवकालमियं गृहे मे दृष्टे सुते समुचितं सकलं विधेयम् // 51 // तथेति राज्ञानुमतः पुरोधा यावद् गृहीत्वा स्वगृहे जगाम / श्वासाकुलस्तावदुपेत्य शीघ्रं सभासमक्षं सहसा जगाद // 52 // चित्रं चित्रमहो! गृहे मम गता सा मुक्तकण्ठं शुचा निन्दन्ती निजकर्म बाष्पसलिलं बालाऽऽशु तत्याज च। स्त्रीसंस्थानमुपेत्य तां च तिरयज्ज्योतिर्जवाद् यात्यदः प्रेक्ष्यन्ते महसोल्वणा दशदिशस्तेनाखिलाः पश्यत // 53 // ततो राज्यं सर्व बत किमिदमित्याकुलमभूद् भयं भेजे राजा न खलु मम दुश्चेष्टितमिति / वितेनुर्वैतानं द्विजवरगणाः शान्तिकविधि समन्तादानचुः कुलदुहितरो गोत्रजरतीः // 54 // मायां किन्नु किमिन्द्रजालमथवा चित्तभ्रमोऽभूद् ध्रुवं सा बाला नहि निनिमित्तमथवा प्राप्तेति चित्ते स्मरन् / तेनाश्चर्यरसेन शान्तकरुणाशृङ्गारगर्भात्मना किश्चित्कालमनन्यकौतुकरसो राजापि तस्थौ भृशम् // 55 // __इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे दशमः सर्गः // 10 // ISTIATI II II III
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy