________________ .III III AIATSHIATFINISIAle यतः पत्युर्वियोगोऽभूद् व्यालविघ्नं महच्च तत् / भूयो विघ्नं प्रमोदं च सा चक्रे नैक वर्त्मनि // 3 // सस्मार हृदये मत्रं पश्चानां परमेष्ठिनाम् / सततं चरणौ पत्युः सा नलस्य च केवलम् . // 4 // नखिनः शृङ्गिणः सत्त्वाः करिणः फणिनोऽपि वा / केऽपि तां किमुत स्प्रष्टुं न द्रष्टुमपि सेहिरे // 5 // विषमं समतां याति सौजन्यं यान्ति दुर्जनाः / शक्तः सतीमयो ब्रह्मा कत्तुं सृष्टिविपर्ययम् // .6 // यत तस्मिन् तादृशे शून्ये तैस्तैस्तीक्ष्णैरुपद्रवैः / न भिन्ना भीमजा देवी शीलस्य कवचं हि तत् // 7 // इदं हृदि महद् दुःखं तस्याः परमजायत / यद् मदर्थ मृतो व्याधस्ताडितो यच्च वाहसः // 8 // इत्थं च पथि गच्छन्त्यास्तस्याः कालेन केनचित् / बभूव धनपूर्णस्य वणिक्सार्थस्य सङ्गमः // 9 // क्क यास्यथेति पृष्टास्ते कथश्चिद् भीमजातया / क्षत्रियां तां परिज्ञाय प्रत्यपद्यन्त नोत्तरम् // 10 // तथापि तैः समं मार्गे नलभार्या विनिर्ययौ / कार्यापेक्षव गुर्वी हि वस्तुचिन्ता न धीमताम् // 11 // भोजनान्ते तृणस्यापि विदधात्यञ्जलिं जनः / भस्मापि वन्द्यते चैत्रे समये सर्वमुत्तमम् // 12 // विसङ्कटतटोद्देशे दुरारोहे भयङ्करे / स तस्थौ पर्वताघाटे सार्थः प्रातर्यियासया // 13 // तत्र रात्रौ तमःश्यामा बृहद्वंहितसूचिताः / न्यपतन् जनतागन्धक्रोधान्धा वनसिन्धुराः // 14 // भन्नानि वस्तुभाण्डानि गोणीभाराश्च चूर्णिताः / त्रस्ताः केऽपि मृताः केऽपि मनुष्या वृषभा अपि // 15 // न कापि ददृशे कोऽपि नासीत् किश्चिद् व्यवस्थितम् / दृष्टनष्टः स सार्थोऽभूद् गन्धर्वपूरवत् क्षणात् // 16 // BIHAHI AAIFI AEIII-III काजल