________________ वणिक्सा पश्चमे स्कन्धे थेन सह सर्गः 6 PIEFIIFISHIFIEHTE // 11 // तस्मिन् सार्थे तथा त्रस्ते निरालम्बा मनो दधौ / एकाकिनी स्थिता भूयः सचिन्ता भीमभूरभूत् // 17 // यैः समं पथि गच्छामि न तेऽपि कुशलास्पदाः / अहो ! मे दुर्दशापाक इत्यात्मानं निनिन्द सा // 18 // सा समुत्थाय खिन्नाऽपि कृत्वा धैर्यावलम्बनम् / गिरिशृङ्गमयं मार्गमारुरोह शनैः शनैः // 19 // निराशा विवशा व्यग्रा श्रान्ता भीता सवेपथुः / न कापि हृदयाधारं लेभे किमपि सुन्दरी // 20 // ततो दिनतशाखाग्रं रक्त रकान्तलोचना ! ग्राप पापहरं वृक्षपशोकं शोकविह्वला // 21 // दर्शनं स्पर्शनं वाऽपि वर्णनं स्मरणं च ते / सतां न कुशलं दत्ते किं किं किङ्किल्लिपादप! // 22 // इत्यशोकतरं स्तुत्वा यान्त्याः पर्वतवम॑नि / भीमभूमिपतेः पुत्र्याः परितोषो मनस्यभूत् // 23 / / युग्मम् // शीतो मन्दः सुरभिरभवत् पृष्ठवाही समीरः श्यामाः साक्षाद् भवविषयिणः पञ्च जाताः क्रमेण / दृष्टिं प्रापुर्जलदसुहृदः स्वस्तिकाख्याश्च तस्याः पस्पन्दे च प्रकटितमनः कामदं वामनेत्रम् तदिति बहुनिमित्तैः शोभनैः प्रीयमाणा किमिह मम फलं स्यादित्थमालोचयन्ती / गिरिशिरसि विशाले बालसारङ्गचक्षुर्लिखितमिव मुनीनां मण्डलं सा ददर्श // 25 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे षष्ठः सर्गः // 6 // II III AIFila II AISHI III ATTA गच्छन्ती दमयन्ती॥ वनसिन्धुरैश्च भिन्न सार्थः॥ मनत्रम् // 24 // IASHI AIAI // 11 //