SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे सर्गः५ किरातस्य बलात्कार वासवेन च भस्मावशेषीकृतो किरातः॥ // 110 // निःशङ्कस्य व्युत्क्रमं कर्तुमिच्छोस्तस्यावेशं वीक्ष्य यूनस्तथापि / आः! पापेति व्याहरन्ती सरोषा तच्छिक्षार्थ वासवं साऽभिदध्यौ // 40 // यावत् तं वरदं हृदि स्मरति सा देवं हरिं तत्क्षणं तावद् दिक्कुहरोदरम्भरिरवः त्रासप्रदः प्राणिनाम् / स्वैरं निर्जलदाद् निपत्य नमसो वेगेन शुष्काशनिस्तं भस्मैकमयं विधाय सहसा भूयोऽन्तरिक्षं ययौ // 41 // भस्मावशेषं तमवेक्ष्य देवी पूर्वोपकारप्रवणं किरातम् / दयाभावा रुदती विरेजे तस्मै हि तोयाञ्जलिदायिनीव // 42 // यः कोऽपि संप्रति करोति ममोपकारं सोऽपि क्षयं व्रजति यद्वदसौ वराकः / दुष्कर्मणामुदयमीदृशमद्भुतं मे धिर धिक् तदेति सुचिरं हृदि सा शुशोच // 43 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे पञ्चमः सर्गः॥५॥ IIIIIIIIIIII-III NIFICATRIK IASHATII AIIIIIIIIII पञ्चमे स्कन्धे षष्ठः सर्गः / तदतीत्य महद् दुःखं विदर्भानभि सा पुनः / उपर्युपरि तत्पल्लीरूपविन्ध्येन निर्ययौ / // 1 // न श्रान्ता च न भीता च दीर्घे शून्येऽपि सा पथि / दृढीकरोति कालो हि वपुश्चित्तं च देहिनाम् // 2 // J // 11 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy