SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ SIla स्कन्धे सर्गः५ II SEle दमयन्ती किरातमुपदिशति॥ // 109 // II III A TRII RISHI ततोऽपि सरसाहारान् दत्त्वा जनमिमं प्रति / परोपकारवृक्षस्य जनिताऽऽयण मज्जरी असंस्तुतमसम्बद्धमकिञ्चित्करमागतम् / इत्थं परिचरेत् कश्चिद् यदि न स्यात् कृपा हृदि / // 14 // पितरं वा पितृव्यं वा भ्रातरं वा सहोदरम् / कमिव व्याहरामि त्वां एकयैव हि जिह्वया परोपकारशीलेन महात्मंश्चरितेन ते / तृणीकृतं महर्षीणां स्वकार्यकफलं तपः // 16 // निशूकाः कापगृभा ये परदारानुरागिणः / उन्धिपान भुजोरियाः क तेयो हीनतपः ? किमत्र सुकृतैः सर्वैः कृतं चेत् पारदारिकम् / अपि निःशेषपापानां मूलमब्रह्म केवलम् // 18 // निन्दामूलं घृणाहेतु मृत्युद्वारं त्रपास्पदम् / तथापि मूढचित्तानां प्रीतये पारदारिकम् // 19 // कथं स वित्तमात्मीयं चौरेभ्यो रक्षितुं क्षमः / अनङ्गेन हृतं चित्तं प्रत्यानेतुं न यः प्रभुः // 20 // रक्ता या भर्तृतो मृत्युर्विरक्ता हन्ति च स्वयम् / त्याज्या रक्ता विरक्ताऽपि परस्त्री सर्वथा नृणाम् // 21 / / लिप्यते पातकै क्त्वा रक्तामपि परस्त्रियम् / विरक्ता रन्तुकामस्य न पारो नरकार्णवात् // 22 // स्त्रीविषाग्निपयःशस्त्रैः क्रीडतां कुशलं कुतः ? / तदात्वमृत्युदायीनि वस्तून्येतानि दुर्धियाम् // 23 // विधाय वनितावेषं विश्वास्य रहसि स्थितम् / जघान तक्षकः शङ्ख शेषकान्तानुरागिणम् // 24 // विहिताराधनक्लेशं रिरंसारसविह्वलम् / शशाप शूद्रगं वीरं सन्तुष्टाऽपि सरस्वती - // 25 // अपि द्वादशसोपानकर्तारं नन्दिवर्द्धने / ऋषिदैत्यं निजग्राह श्रीमाता कामलम्पटम् . // 26 // डा.TRII IIIIIIIII // 109 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy