________________ IIile %= = = = = HISIATERIlaSIAFI आरुह्य तरुशृङ्गाणि विकीर्य तरुवीरुधः / प्रविश्य च गुहागर्ताः सा वीक्षितवती नलम् पत्रसञ्चारमात्रेऽपि नलसञ्चारशङ्कया / सा ददर्श वनोद्देशान् भूयो दृष्टचरानपि तच सायन्तनं शून्यं शयनीयं सरस्तटे / समुत्खातनिधिस्थानमिवापश्यत् पुनः पुनः तमेव पुरुषं द्रष्टुं योगिनीव वियोगिनी / विवेद न हि वैदर्भी शीतमुष्णं क्षुधं तृपम् न श्रमो न भयं नेा नानुतापो न विभ्रमः / नलान्वेषणशीलाया वैदाः किश्चिदप्यभूत् // 8 // कण्टकवणितौ तस्याश्चरणौ शोणितारुणौ / अलक्तकरसन्यासं वहन्ताविव रेजतुः // 9 // प्रिय ! प्रियेति जल्पन्ती सिञ्चन्ती भुवमश्रुभिः / चातकध्वनिरुद्धायाः साध्वजत् प्रावृषः श्रियम् // 10 // इति विष्वग् विचिन्वाना निराशा वितथश्रमा / रुरोद कुररीकण्ठक्रेकारकलया गिरा // 11 // सायं वल्लभयुक्ताऽहं प्रातः प्रियविवर्जिता / अहो ! तादात्विकः कोऽपि विपाको दुष्टकर्मणाम् // 12 // राज्यभ्रंशस्य नो दुःखं प्रवासोऽपि न दुःराहः / अयं पियतियोगरतु विषचे हृदयं द्विधा आकाशात् पतितेवास्मि पातालादिव निर्गता / इह मे दुःखमनाया न कश्चिदवलम्बनम् // 14 // किं शृणोति रविद्राद् विसंज्ञो वेत्ति किं मरुत् ? / जगच्चक्षुर्जगद्व्यापी कतमः पृच्छथतां पुरः ? // 15 // ग गिरिसरिद्व्याप्तं तदेव सकलं वनम् / एक एव परं नास्ति नलः प्राणप्रियो मम / // 16 // अहं नलविनिर्मुक्ता भग्नध्वजपटेव नौः। दुःखमेव कथं दातुं यास्यामि पितुरन्तिके ? // 17 // CIRIF SHI-IFIELHIVII-IIIF IIIe.