SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे सर्गः१ दमयन्त्या विरहदशा // // 10 // माना ISHI ASIANSHI ATAIL NEFIITIES नान्दोलिताः कपिकुलैरपि वृक्षशाखा दुःखेन वेणुभिरपि कणितं निरस्तम् / मुद्रा मुवे विघटिता न विहङ्गमानामङ्गीकृतं न च तृणं हरिणाङ्गनाभिः // 29 // स्त्रीहत्याऽपि न यस्य पश्य हृदये जाता घृणा कारणं तस्यार्थे दमयन्ति! हन्त! किमिदं मुग्धे ! मुधा खिद्यसि / उत्तिष्ठ ब्रज मन्दिरं प्रति निजं भीमस्य राज्ञः पितु गित्युक्तवतीव तामलिकुलक्काणोत्तरं पद्मिनी // 30 // अथ जलकणमिथैर्नसलानूपवातैस्तटपरिसरभाजां शाखिनां छायया च / सरभसमनुवेलं दत्तहस्तावलम्बा कथमपि कमलाक्षी मोहमूछौं जिगाय // 31 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे प्रथमः सर्गः // 1 // माता- III II-IIIEIFI पञ्चमे स्कन्धे द्वितीयः सर्गः। ततः प्रपन्नचैतन्या पूर्वसंस्कारधारया / पुनर्नवेव देवी सा चक्रे नलविलोकनम् // 1 // तस्याः पार्थात् प्रियं दूरं कर्तुं कलिरभूत् प्रभुः। न तु तन्मनसो मध्याद् विच्छेत्तुं कश्चिदीश्वरः? // 2 // इतस्ततः प्रियं द्रष्टुं सा विद्युदिव दुर्द्धरा / भृशं बभ्राम वामाक्षी भुवः स्थपुटसङ्कटा // 10 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy