SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ . // 22 // II-III IIISTille // 23 / / // 24 // कथय कथय स्वामिन् ! क्वापि स्थलेऽथ जलेऽथवा रिपुभिरमरैर्नागेन्द्रर्वा हृतोऽसि हतोऽसि वा / तव किमपि वा दुःखं विश्वप्रियस्य न गण्यते निधिरिव भवानन्तर्धानं गतो दुरितैर्मम जलमभिमतं प्राणत्राणप्रदं जगतां ध्रुवं त्वमपि दयितो मह्यां नाथ ! स्वजीवितवाञ्छया। यदि मयि न ते देव ! प्रायः प्रियेति समर्थना जनमशरणं त्रातुं त्रातः! कृपाऽपि न किं तव ? एहि नैषध ! निषेधय क्लमं द्राग विधेहि नल ! निर्मलं मनः / वीरसेनसुत ! वारय व्यथां देवदूत ! मम देहि दर्शनम् स्फुटति हृदयं यान्ति प्राणा विमुश्चति चेतना स्फुटमयमयं प्राप्तो मृत्युः किमन्यदतः परम् / / तदखिलमपि क्षन्तव्य मे प्रियाप्रियदुष्कृतं मम तु भुवने भर्ता भूयास्त्वमेव भवे भवे हा देव ! हा दयित ! हा भुवनावतंस ! हा वीरसेनसुत ! हा निषधाधिनाथ ! इत्थं विलप्य विवशा मृदुमुक्तकण्ठी भीमोद्भवा भुवि जवेन पपात मोहात् तां वल्लरीमिव परश्वधलूनमूलां भूमौ विलोक्य पतितां क्षितिपालपुत्रीम् / निष्पन्दमन्दवपुषं वनदेवतानां बादं बभूव हृदयेषु दयावकाशः तस्थुर्निरन्तरतरुस्थगिता दिगन्ता दूरीचकार किरणप्रकरं पतङ्गः / आकर्ण्यते स्म घननिर्झरघोरघोषैरेकाननेन विलपन्निव शैलवर्गः // 25 // IIIIIIIIIIIIIIIIIIIII FIRING I // 26 // // 27 // IIIIIII // 28 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy