SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे सर्गः१ नलत्यागा नन्तरं दमयन्त्या दशा॥ // 102 // BHI IIATIGATI AAYI ISIII दिष्ट्या दृष्टोऽसि दृष्टोऽमि मा भृयो भव निनुतः। व्यसनेऽपि महाराज! किमेतत् कौतुकं तब ? // 11 // इत्यादि बहु जल्पती यदाऽपश्यत् प्रियं न सा / तदा भीमोद्भवा भेजे विशेषव्याकुलं मनः // 12 // वेगादपहृतो नूनं रूपातिशयलुब्धया / विद्याधरकुमार्या वा व्यन्तर्या वा स मत्प्रियः // 13 // नूनमत्याहितं किश्चिद् महाराजय वर्तते / अन्यथा किमियत्कालं मदुःखं क्षमते प्रियः // 14 // विगविक् सुखनिषेपिन्याः प्रमादपरतां गा ! गु गद् दुःखेद सम्बोधपि या निमितो निधिः // 15 // सर्वथा मुषिता साऽहमनाथा शरणोज्झिता / कथमेका भविष्यामि निराशा गहने बने ? इदं हि प्राणिनां प्रायो जीवितव्यं व्यवस्थितम् / आशामेव समालम्ब्य कुशमूचीमिवोदकम् // 17 // यदिदं प्रिययुक्ताया वासागारमिवाभवत् / तदेतदधुना जातं वनं कष्टमहार्णवः // 18 // लीलागारं भुवनविजयी वीरसेनस्य मूनुर्भर्त्ता लब्धः कथमपि मया तद्वियोगश्च भूयः। तत साम्राज्यं मम पुनरसावीदृशी च व्यवस्था चिन्तातीतं जयति चरितं कर्मणां किं परेण // 19 // अस्मिन् घोरे वनपरिसरे सर्वतः पर्वतौ धेरैकाकिन्याः कथमपि न मे वर्तते जीवितव्यम् / बन्धुभ्रंशादकृतसुकृतस्तीर्थसेवादिवन्ध्यो निर्भाग्याया मम कथमभृदेष निर्याणभागः? // 20 // हा हा नाथ ! क नु खलु भवान् देहि मे देव ! वाक्यं शक्यः सोढुं कथमिव मया दुस्तरस्त्वद्वियोगः। भूगोलेऽस्मिन् किमपि घटते नैव शङ्कास्पदं मे कः प्रत्यर्थी भवतु मवतः कौश्चकर्णान्तकस्य ? // 21 / / IIIII 4 II SAINI ATHI // 102 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy