________________ SIRI DIBHIIIIIIIIIIIIIII द्विपेनापि स विक्षिप्तः समुच्वासयता क्रमौ / तमुत्प्लुत्य जघानोचैरधिपेचकमंहिणा. // 20 // सहसा व्योम्नि विक्षिप्तस्ततो हस्तेन हस्तिना / स तिर्यक् ताडयामास तं पतन्मूनि पाणिना . // 21 // सहसैव च निःशेषशुष्कदानाम्बुशीकरः / निस्पन्दमन्दतां भेजे गजेन्द्रः सान्द्रसाध्वस: // 22 // तथागतममुं सम्यक् समारुह्य प्रसादयन् / महामात्रार्पितसृणिः प्रतिशालमचालयत् // 23 // विषधरविषदृष्ट्या रूपसंस्थानलीलाविनिमयमयमित्थं वैकृतं लम्भितोऽपि / न खलु निषधनाथः शौर्यहानिं प्रपेदे भवति हि घनसारे सौरभं चूर्णितेऽपि // 24 // प्रतिपदमथ पौरैः प्रेमतः पूज्यमानं विरचितगजशिक्षावर्णनं बन्दिवृन्दैः / नृपमिव तमपश्यत् लीलया यान्तमन्तर्नरपतिऋतुपर्णस्तुङ्गवातायनस्थः // 25 // ग्रैवं निधाय च गजादिविरूढमेव वेगादुपयुपरि सम्मुखमापतन्तः। तं वेत्रिणः सपदि निन्युरनन्यचित्ता राजाज्ञया सदसि दर्शनकारणेन // 26 // कस्त्वं कुतः किमिदमद्भुतमीदृशं ते ? दन्तीशदर्पदलनं विकला च मूर्तिः / इत्थं नृपेण मृदुयुक्तिमता नियुतः प्रत्युच्चचार सकलप्रचयं स कुब्जा // 27 // श्रीवीरसेनतनयः प्रथितः पृथिव्यां सत्यव्रतो नरपतिर्निषधाधिनाथः / दूरं दुरोदरजितः स हि सोदरेण निर्वासितः प्रथममेव गृहीतराज्यः // 28 // DISTIAISHI IIIIIIIISISile