SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सगः१३ नलस्य गजताडनम् // // 10 // DIEFITS THEIR ISIII-IIIII भो भोः ! कश्चित् पुमानस्ति य एनं वशमानयेत् / ग्रामपञ्चशती तस्य प्रसादीकुरुते नृपः // 6 // हन्त ! दृष्टिपथं पौराः परित्यजत दूरतः / नश्य नश्य मृतः कुब्ज ! त्यज व्यालमुखं द्रुतम् नीत्वा भूरिखसोः पुत्रीं करेण नलिनीमिव / दुरात्मा वारणः सोऽयमित एवाभिवर्त्तते इत्युक्तः समकालं च निःशब्दपदसश्चरम् / पुरस्तादेव दुर्दान्तं ददर्श करिणं नल: रे रे मांसपसाबूट ! दीर्घनासिक ! दन्तुर !! पशो ! पिशान ! निःशङ्कपित्थं भ्रमसि किं भृशम् ? // 1.!! धिग् धिग् मातङ्गतुङ्गस्य भवतः स्त्रीषु पौरुषम् / अहमेकोऽस्मि रे ! युष्मद् मदज्वरभिषग्वरः // 11 // इति जल्पन भृशं लोष्ठनिष्ठुरैस्तमताडयत् / पश्यतां पौरलोकानां जनयन् विस्मय नलः // 12 // त्रिमिर्विशेषकम् / उत्तालपदसञ्चारः समूत्कारकरः करी / अभ्यधावद् नलं हन्तुं रोषारुणविलोचनः / // 13 // वातोद्धृतमिवाम्भोदं सपक्षमिव पर्वतम् / दृष्ट्वा तमभिधावन्तं हा ! हेति तुमुलोऽभवत् // 14 // तदीयकरसम्पातं वश्चयन वेगवत्तया / चरणद्वारमार्गेण स तं गृहमिवाविशत // 15 // निस्तुलस्य स्थलस्येव तलं तस्य प्रविश्य सः / जघान तं कफोणिभिर्दण्डसारैररत्निभिः // 16 // वज्रपातप्रतीकाशैर्घनघातविजित्वरैः / बभूव बधिरं तस्य प्रहारध्वनिभिर्नभः // 17 // दृढं प्रहरतस्तस्य तलस्थस्य जिघृक्षया / द्विपः कुलालचक्रस्थः स मृत्पिण्ड इवाभ्रमत् // 18 // भुजाभ्यां चरणाभ्यां च भृशं सन्दश्य तत्पदौ / स्खवपुर्निगडेनैव तं बबन्ध क्षणं नल: // 19 // // 10 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy