________________ // 72 // // 73 // मया पुनः प्राकृतमात्रवृत्त्या स पार्थिवः संप्रति वीक्षितव्यः न तानि सौख्यानि न तत् प्रभुत्वं न तच्छरीरं वचसोऽधिवासः। दैवानुवृत्त्या मम कालयोगाद् भवान्तरं जीवत एव जातम् तदपरिचितवृत्तेरीदृशः सांप्रतं मे कथमिव मुखयात्रा तस्य राज्ञो भवित्री। इति विहितविमर्षों जातहर्षो नृपस्तां पुरममरपुरश्रीतुल्यभासं विवेश इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे द्वादशः सर्गः // 12 // चतुर्थे स्कन्धे त्रयोदशः सर्गः। // 74 // --- छानाबानाबाAI III II ISIIIIIEISEIR ISI-IBITIO यादृशः प्रविशन्नासीत् पुरः स पुरगोपुरम् / तादृशस्तुमुलरतत्र समुत्तस्थौ भयङ्करः तरुणाकारहाणामुपर्यारोहणक्रियाम् / अदृश्यन्त च कुर्वाणा जनाः पूरभयादिव धिगू धिग हस्तिपकाः सौख्याद् गजशिक्षाप्रमादिनः। नो चेत् किं नो राजवाह्यो व्यालत्वमवलम्बते // 3 // स्वच्छायामपि निघ्नन्तं जिघृहुं पक्षिणोऽपि हि / शब्दमप्यनुधावन्तं गन्धमप्यभिकोपनम् // 4 // क इवैनं वशीकुर्यादुद्दाममददुर्दिनम् / भ्रमभ्रमरझङ्कारैरभिचारैस्विोल्वणम् // 5 // युग्मम् /