SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 65 // चतुर्थे स्कन्धे मनुजरूपेण पितृ-. सर्मः१२ // 66 // व्येन // 99 // प्रकटीकृतं कुन्जरूपला कारणम्॥ // 68 // IIIIIIIIIIIIIIIBEle कर्कोटको वत्सलताविहस्तस्तस्तार पुष्पप्रकरैः स पृथ्वीम् / माभूद् राज्यं सकरितुरगं माभवन् भृत्यवर्गा भूयो युक्तं कथमपि पुनस्तात ! वध्वा विधेहि / तद्वाणीनामुपचितमिदं वक्तुकामोऽपि राजा सौख्योत्कर्षात् स सपदि तमः प्राप मूछौं विनाऽपि उन्मील्य पश्यति च यावदसौ न तावत् तत् काननं न स दवो न स पूर्वजश्च / अव्यञ्जितागमन एव जवादवाप पारिप्लवोर्मि नगरीनिकटं तडागम् इत्थं स विस्मृतवधूविरहः सरस्तत् व्यावर्ण्य वर्णनपरः परवीरहन्ता / बभ्राम काममभिरामतमप्रवेशं वेशं तवारिपरितः परितुष्टचित्तः तस्मिन् मानसमानमर्दिनि मनःसन्तोषपोषप्रदे विष्वपालिकपाटपाटनपटौ पारिप्लवैर्वारिभिः। तिर्यग्भीरवणक्वणन्नवनवक्रीडापतङ्गबजे शुद्धः सान्ध्यविधि विधाय नगरीं द्रष्टुं ययौ नैषधः जनं तु तत्राभिमुखं स पृच्छन्नियं विनीतेत्युपलभ्य राजा विक्षिप्तकालायनविप्रकर्ष दिव्यं दधौ वृत्तमचिन्त्यमन्तः अत्रैव तच्च ऋतुपर्ण इति त्रिलोकीलोकम्पृणैर्गुणगणैः प्रगुणैः प्रतीतः / श्रीमानमेयमहिमा मम बालमित्रं भृङ्गेश्वरस्य तनयो विनयी नरेन्द्रः नव्यं तदेतद् मम संविधानं जातं सुहृत्सङ्गमनामधेयम् / IIIIIIIIIIIIIIIIFIFE // 69 // // 70 // // 71 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy