________________ चतुर्थे स्कन्धे सर्गः१२ कर्कोटकसर्पण कुब्जीकृतो नलः॥ // 97 // BIEFIT ISIT TEET-IIIIIIIIIIsle स सद्यः प्राप्तसंस्थानवर्णस्वरविपर्ययः / दग्धसौभाग्यसम्भारं बझार विकृतं वपुः // 23 // विषस्थपुटितस्थूलसिरास्थिग्रन्थिवीथिभिः / ततान तत्तनुर्जीर्णनिम्बस्तम्बविडम्बनाम् // 24 // हयवद् ग्रीवया वक्रः क्रूरः पोत्रीव दंष्ट्रया / गोवत् ककुमान् पृष्ठेन वैचित्र्यं प्राप नैषधः // 25 // बभूव कुटिला घोणा त्रिकोणमभवच्छिरः / तस्य शीघ्रमजायतां चक्षुषी चोर्ध्वपिच्छले // 26 // भियाजनगुजरय गिद्धमानः स रोचिषा लिप्तः प्रियापरित्यागपातरित दिद्युते 201 आत्मानमीदृशावस्थं विह्वलः स विलोकयन् / दुरुदर्क स्वचित्तेन दारत्यागं विचिन्तयन् // 28 // तमुग्रमग्रभागस्थं दृष्टं दृष्टिकटुं भृशम् / पन्नगं प्रति रोषान्धः साक्षेपमिदमब्रवीत // 29 / / युग्मम् / आः पाप ! कथमद्यापि पुरस्ताद् मम तिष्ठसि ? / दर्शयन् मुखमात्मीयं किं निर्लज्ज ! न लजसे ? // 30 // धिर धिग् रामठनीरेण सिक्तं माकन्दकाननम् / विषदृष्ट्या कथं ध्वस्तं त्वया रम्यं वपुर्मम ? // 31 // वरं श्लाध्यतमो मृत्युरितो मे कुब्जजीवितात् / कथं दुष्ट ! विनिर्दिष्टा त्वया मे नित्ययातना ? // 32 // उपकारपरं साधु विश्वस्तं वचसि स्थितम् / दशता निर्विरोधं मां कस्त्वयाऽर्थः समर्थितः ? // 33 // भवादृशैर्दुराचारैर्दीनानां दुर्दशापहः / परोपकारमार्गोऽयं परेपामपि भज्यते // 34 // युक्तं शिरसि वः कर्णी न जातौ मूलतोऽपि यत् / करोति कर्ममर्मावित सकर्णः क इवेदृशम् ? // 35 // बभूव भवतां स्थानं स्थाने च जगतामधः / तदधोऽपि पुनर्गन्तुं कर्मभिः परिभाव्यते // 36 / / जाII.4 II-IIIIII // 90