________________ II TIME II - III जगत्प्राणभुजः पगून् द्विजिह्वान कर्णवर्जितान् / मलिनान् जिह्मगान् युष्मान् कथं कद्रूरजीजनत् ? / / 37 // अयं ममैव दोषो हि यद् मृत्युमुखगोचरम् / कृतघ्नं त्वामपाकृष्य प्रपन्नं फलमीदृशम् . // 38 // युक्तमेव त्वयाऽऽचीण मयि प्रणयिनि प्रियम् / विदधाति सुखं किं वा कपिकच्छूरीकृता ? // 39 // धिर धिक् परोपकारं तं यत्र स्वात्मा विडम्ब्यते / दत्त्वा भट्टस्य कौपीनं नग्नत्वं नूनमात्मनः // 40 // सहस्रगुणनीचः स्याद् नीचपात्रप्रदानतः / वामनाय भुवं दत्त्वा पातालं प्रययौ बलि: // 41 / / किमचितैर्दुराचारैः किमाराद्वैः कुदेवतैः / सिक्तस्य विषवृक्षस्य विपाकः खलु दारुणः // 42 // न चौरेभ्योऽभयं दद्याद् न कृपां परिशीलयेत् / आत्मनश्च परेषां च कतुं यदि हितं मतम् // 43 // खलेषु नापकर्त्तव्यं नोपकर्त्तव्यमप्यहो? / उपेक्षैव क्षमा तेषु स्वकर्मफलभागिषु // 44 // न हि व्यापादयामि त्वां व्याल ! विश्वासघातकम् / स्वयमेव समाकृष्टं म्रियमाणं दवानलात् // 45 // यद् मया विहितं तुभ्यं त्वया च मम यत् कृतम् / तत् तत् कर्मफलावानिरस्तु नौ किमतः परम् 1 // 16 // अहो ! नु खलु भोः ! सर्वे देवासुरनरोरगाः ! / तिष्ठन्तु साक्षिणो यूयं दष्टोऽहमहिनाऽमुना // 47 // यदि कश्चिद् न दोषो मे यदि साधु कृतं मया / तद् ममानुग्रहं कतुं सत्वरं यूयमहथ // 48 // तस्यैवं शपमानस्य कुब्जरूपस्य भूपतेः / विहस्य सामसंपन्नं पन्नगः पुनरुक्तवान् // 49 // किमेवमव्यलीकं मामधिक्षिपसि पार्थिव ! / दशेत्युक्तस्त्वयैवाहं तेन दष्टो मया भवान् // 50 // ASIAFII NHI II ITIE I काजा I