________________ IIIIIII-IIIMIRISISile अहमस्मि महागर्ने पतितो वह्निवेष्टितः / त्वां वदामि तदागच्छ मामुद्धर महीधर ! // 9 // इति श्रुत्वा समागत्य गाया निकटं नलः / मनुष्यभाषया सर्प जल्पन्तं तत्र दृष्टवान् . // 10 // ऊष्मशुष्कमुखश्चाहं वाचाऽनुमितिगम्यया / उत्क्षिपोत्क्षिप मां राजन् ! रक्ष रक्षेति सोऽवदत् // 11 // स्पर्शः खलु विरुद्धस्ते कथमुद्भियते भवान् ? / इत्युक्तः सोऽपि भूपेन व्याजहार भुजङ्गमः // 12 // क्वचिद्वयमनादिष्टा न दुष्टं कर्म कुमहे / यदि त्वयि विरुद्धः स्यां त्रिसत्येन शपामि तत् // 13 // शीघ्रं पुनरतो गर्तात् कृतान्तमुखभीषणात् / मामुद्धर धराधीश ! पूर्वजं नरकादिव // 14 // ततः प्रमाणयन् याञ्चां भुजगस्य महाभुजः / भुजावलम्बनं तस्मै तरण्डमिव दत्तवान् काकोदरं दुराराध्यमुद्धरन् काकुवादिनम् / भारमुग्नभुजो राजा निर्जगाम शनैः शनैः न त्वामहं महाकाय दूरमुद्वोढुमीश्वरः / क मुश्चामीति राज्ञोके दम्भात् कुम्भीनसोऽवदत् // 17 // इतो नव पदानि त्वं गणयन् गच्छ भूपते। दिसख्ये तु पदे पाते विदध्या मा गोननम् // 18 // इति तद्वचनाद् राजा पदानि गणयन्नगात् / एकद्वित्रिचतुःपञ्चपदसप्ताष्टनवावधिः // 19 // दशमे तु पदे प्राप्ते स यावद् मोक्तुमिच्छति / प्रकोष्टे निष्ठुरं दष्टः स तावत् तेन भोगिना // 20 // दष्ट्वा च कुण्डलीकृत्य भोगाभोग फणीश्वरः / तस्यैव सम्मुखस्तस्थौ साभिप्रायं विलोकयन् // 21 // तद्विषानलदग्धस्य नलस्य च शरीरतः / शुष्कवृक्षादिवोत्तस्थौ धूमस्तिमिरसोदरः // 22 // IIIIIIIIIIII-IIIFIyle