SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे शोकप्रस्तो नलः॥ . II IIISTFle निश्चिन्ता दमयन्ति ! बन्धुसदनं लप्सीय शीघ्रं सुखं जल्पन्नित्थमसौ भृशं दश दिशः पश्यन् द्रुतं निययौ // 38 // तस्य सत्क्रमविकारकारकैरुत्पथेरुभयथाऽपि गच्छतः। स्वैरपोरघनघर्घरारवा वायवः सपदि संमुखा ववुः // 39 // इतिश्रीमाणिक्यदेवसरिकृते नलायने चतुर्थस्कन्धे एकादशः सर्गः // 11 // चतुर्थे स्कन्धे द्वादशः सर्गः / सर्गः 12 // 96 // II BIPII III AISINA THII A TEII VIII MISle ततो बहलधुलीकैरन्धकारितदिग्मुखैः / मरुद्भिजृम्भितं ग्रीष्मवासरारम्भसम्भवैः प्रभञ्जनघनोद्धृतद्रुमसङ्घट्टसम्भवः / अथ तत्र समुत्तस्थौ दारुणः सहसा दवः // 2 // स्फुटद्वेणुत्रटत्कारैः सकरक्षोभमोटनम् / आचुक्रुशुरिव ज्वालाः कलत्रत्यागिनं नलम् // 3 // विश्वस्तघातिनो राज्ञः किल्विषस्येव कक्षया / तत्क्षणं कलुषीचक्रे कृष्णवास रोदसी // 4 // ताहग् दवाग्निसंमः तत्रातस्येव कस्यचित् / राजन् ! नल! नलेत्युच्चैरथ्रयन्त प्लुता गिरः किमियं कर्णयोर्धान्तिराहोस्विद् वक्ति कोऽपि किम् ? / चिन्तयन्निति वाचस्ताः शुश्राव स पुनः पुनः॥ 6 // इहापरिचितस्थाने क एष मम सूचकः / किमस्य पुरुषस्यैवं ममाऽऽकारणकारणम् ? // 7 // तद् वेधि किमिदं तावदिति राजाऽप्यवीवदत् / कस्त्वं भोः! क्व किमर्थ मां भूयो भूयोऽभिभाषसे? // 8 // IA ILAII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy