SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः१० // 92 // दमयन्त्यास्त्यागे नलस्य निश्चयः॥ न पानमशनं किञ्चित् न शय्या न च वाहनम् / न सहाया न सामयं कथं पन्थाऽतिवाह्यते ? इयं च मम शुश्रूषां परिश्रान्तापि नोज्झति / क्लेशैकफलमेवाहमस्याः संप्रति केवलम् न मां त्यक्त्वा पितृगृहं प्रहिताऽपि प्रयाति च / अस्याः पित्गृहे गन्तुं स्पृहा न मम सर्वथा पूर्व हि तादृशो गत्वा कथं कुण्डिनवासिनाम् / आत्मानमीदृशावस्थं दर्शयिष्यामि संप्रति नणां खलु कदर्याणां श्रशुरावासुवासिनाम् / पितृनाम्ना ममं याति महन्न हतकर्मणाम् उत्तमोऽमुक इत्युक्तोऽमुकसूरिति मध्यमः / जामेय इत्यप्यधमो जामातेत्यधमाधमः इयं पितृगृहं प्राप्य यद्वा श्वशुरमन्दिरम् / स्वस्था तु यदि पत्नी स्यात् ततश्चिन्ता न काऽपि मे एकाकी यत्र कुत्रापि यस्य तस्यापि सन्निधौ / पश्चाद् यथा तथा वापि कालं निर्गमयाम्यहम् जनमात्रस्य मे कश्चिद् न शत्रुभ्यः पराभवः / न मार्गणगणोद्वेगो न लज्जा परसेवया अनया विप्रयुक्तं मां ज्योत्स्नयेव निशाकरम् / सोऽयमेवेति किं कश्चित् प्रत्येति शपथैरपि ? पुस्तिका बालिशस्येव निर्धनस्येव सेवधिः / इयं न घटते पार्थे क्लीवस्येवासिपुत्रिका तत्प्रपञ्चेन केनापि वञ्चयित्वा त्यजाम्यमूम् / मद्वियुक्ता यथा याति कमपि स्वजनाश्रयम् अपि नाम मम क्वापि दुर्दशा विरमेदियम् / अपि जीवेदियं देवी संप्राप्य स्वजनाश्रयम् क तद् मे साम्राज्यं नृपतिशतसङ्कीर्णसदनं क्व चायं नो दैवाद् मृगमिथुनवृत्तिव्यतिकरः / // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // IIIIIIIIIIIIIle J // 92 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy