________________ चतुर्थे स्कन्धे दशमः सर्गः / // 1 // 2 // 3 // 4 // // // // DIII ATHI AIIAHINICISFIKe ततः कमलिनीभत्तुर बिम्बमदृश्यत / अस्ताचलशिरःसीम्नि शिलिन्ध्रमिव निर्गमम विष्वक् तिमिरपूरेण व्याप्यमाने महीतले / आरोहन पक्षिणः शीघ्रं शिखराणि महीरुहाम् एकाकारं जगत् कुर्वन् उच्चनीचविभेदभित् / मुमूर्छ महिमा कामं तमिस्रस्य कलेवि अचक्षुर्विषया लोका बभूवुश्चतुरिन्द्रियाः / शब्दगन्धरसस्पर्शः पदार्थाः प्रचकासिरे लब्ध्वा तिमिरसङ्कीर्णे तमित्थं विजने वने / निःशङ्क: स्वैरमारेभे कलिश्छलयितुं नलम् क नु संप्रति गन्तव्यं गमनीयाः कथं दिनाः / नृणां हि धनहीनानां न साध्यं न च साधनम् हसन्ति दुर्जनाः स्वैरमङ्गीकुर्वन्ति वैरिणः / सहायाश्च विमुञ्चन्ति नरं धनविवर्जितम् निर्वनस्य न साहाय्यं निःसहायस्य लाघवम् / लघीयसः सदाऽवज्ञाऽवज्ञातः किं नु जीवितम् / अद्य सम्यक समेष्यन्ति सततं शत्रवो मयि / छिद्रान्वेषणमेवैकं कर्त्तव्यं शत्रुसर्पयोः बलवानपि दुःशीलैरेकाकी काकवृत्तिभिः / न तैः सह सभार्योऽहं सामं कर्तृमीश्वरः अद्यैव रक्षणीया मे नाभविष्यद् यदि प्रिया / अहरिष्यन् किरातास्ते मदीयं तत् कथं रथम् ? विनापि शत्रुसम्पातं दुर्वहा पथि भीमजा / नैवास्याः सुकुमाराझ्याः क्षमीऽहं दुःखमीक्षितुम् // 10 // // 11 // // 12 //