SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ IIIATIGATHI AIII THISle शखवखवसपेतं खाद्यस्वाद्यसमन्वितम् / ते तस्मै तुरगोडाह्यं प्राहिण्वन काञ्चनं रथम् ततो भुक्त्वा रथारूढः प्रियया मह साहसी / अनुद्दिश्य दिशं राजा प्रतस्थे सारथिः स्वयम् // 18 / / अतिक्रम्य स वेगेन राजा राजन्वती भुवम् / पपात पर्वतोदेशं भिल्लपल्लीवनाकुलम् // 19 // तदीयरथनिघोंपं श्रुत्वा निर्घातभैरवम् / अधावन् सहसारोळ् किराताः कृत्तिवाससः // 20 // पुलिन्द्रसेनया रुद्धा रेजिरे गिरयः क्षणम् / विष्वक् प्रचलिता कालकालिकाकलिता इव त्यज त्यजेति जल्पन्तः समं तेन डुढौकिरे / कृतकोलाहलाः सर्वे नाहलाः कलहायितुम् // 22 // दृढध्वानं धनुर्धन्वन् वितन्वन् शरदुर्दिनम् / न पारं मारयन् प्राप किरातानां महाभुजः // 23 // संमोहनास्त्रमुख्यानि शस्त्राण्यपि हि तत्क्षणम् / देहं त्यक्त्वा ययुस्तस्य सहसा कलिकोपतः // 24 // भयादपि रथोत्सङ्गाद् भैमीमुत्तार्य सत्वरम् / दुरीबभूव भृपालः कालज्ञस्त्यक्तविग्रहः // 25 // ययुः म्पन्दनमादाय किगताः मर्वसभृतं / अथार्थिनो हि ते दुष्टाः न पुनः प्राणवैरिणः ततश्चरणचारेण प्रियया सह सञ्चरन् / प्राप श्वापदसङ्कीर्णां विकटामटवीं नलः // 27 // अतिक्रामन्नरण्यानी नलः प्रबलसाहसः / ददर्श मस्करस्कन्धे चिन्वतः कर्णविष्किरान् // 28 / / तान् वीक्ष्य पक्षिणो हैमान विस्मयस्मेरलोचनः / देवीमुद्दिश्य वैदर्भीमिदं वचनमब्रवीत् // 29 // कुरुविन्दक्रमद्वन्द्वा वालवायजचञ्चवः / इन्द्रनीलदृशः कान्ताः शकुन्ताः कनकच्छदाः // 30 // AIIIIIII AIIle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy