SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः९॥ // 9 // II ISISTEle विपरीते कर्मणि सर्व विपरीतमेव // DISTRIBILIRI VIIII-II 131 दृश्यन्ते पश्य पद्माक्षि ! नन्वदृष्टचरानमून् / अहं गृहीतुमिच्छामि बहुमूल्या हि खल्वमी // 31 // युग्मम् / वहन्ति हारिणी मूर्ति देवमायामया ह्यमी / अश्रद्धया न गृह्यन्ते किमेभिः स्यात् प्रयोजनम् ? // 32 // यदि ते पैतृकं द्रव्यं स्थावरं करतश्युतम् / अधुना जातपक्षं तत् कनकं किं जिघृक्षसि ? // 33 // उक्तवत्यामपि व्यक्तमिति देव्यां महीपतिः। तेषामुपरि बन्धार्थमुत्तरीयं स्वमक्षिपत् दुसरीयमुरिक्षप्य समुहीय च ते खगाः ! अगोनरमुपायानां नियत्रं जगाहिरे हृत्वा पटमपि प्राप्तान् तान् दुष्टान् तस्करानिव / राजा वीक्ष्य सवैलक्ष्यं दध्यौ विधिविजृम्भितम् // 36 // अहो ! विपरिवर्त्तन्ते मम भाग्यानि संप्रति / यदद्य किल कुर्वन्ति पक्षिणोऽपि पराभवम् // 37 // एकः स समयो यस्मिन् दूत्यं कुर्वन्ति पक्षिणः / हन्त संप्रति संप्राप्तास्त एव मम शत्रुताम् // 38 // इत्थं चिन्ताप्रपन्नं तं पश्यन्तः पक्षिणो रुषा। मनुष्यवचनैरुच्चैराचुक्रुशुरलं नलम् // 39 // येस्तवापहृतं राज्यं वनवासः कृतस्तव / त्वमस्मान् विद्धि दुबुद्धे ! तानक्षान् द्यूतमन्त्रिणः // 40 // सर्वसौवर्णमात्मानं दर्शयामः सदा वयम् / अस्मद् ये धनमिच्छन्ति तेषां पुनरियं गतिः // 41 // यदि नाम नहि च्छिन्नं हस्तपादादिकं तव / तदुत्तरीययुक्तं त्वां किं तितिक्षामहे वयम् ? // 42 // विश्वस्तघातकानस्मान् पर्युपास्ते नरस्तु यः / बाह्यमाभ्यन्तरं वाऽपि तस्य संवरणं कुतः // 43 // वालुकाभ्योऽपि तैलं स्यात् क्वचिद् वहिर्जलादपि / राजन् ! जानीहि न क्वापि त्वमक्षेभ्योधनं पुनः // 44 // FILA III - II II // 90 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy