________________ चतुर्थे स्कन्धे सर्गः९॥ HISTIK दमयन्त्या सह . राज्यपरित्यक्तो नला गंगातटे॥ ISISTE // 89 // इति कर्त्तव्यतामूढः सर्वोपायपराङ्मुखः / न जजल्प स वैदा देव्याऽपि सह पार्थिवः // 3 // राजदण्डभयापेक्षी कूबराज्ञानियन्त्रितः / नान्ववर्त्तत तं कश्चित् पौरजानपदो जनः शय्याऽऽसनपरित्यक्तः पानाशनविवर्जितः / व्रतीव स बभौ राजा निरगारं वने वसन् किं कुर्वनस्ति विध्वस्तो बलिना कलिना नलः / अवेक्षितुमिवात्युच्चैरारुरोह दिवाकरः तस्याभिनवदुःखस्य चकार कमपि क्लमम् / निदाघसमयोत्पन्नस्तीवः कलिरिवातपः // 7 // ततस्तस्य मनो हत्तुं गङ्गामाहात्म्यपृच्छया / वैजयन्ती तमित्यूचे वैदर्भी कदलीदलैः // 8 // अयि देव ! दुरुत्तारा सैवेयं विश्वविश्रुता / रङ्गत्तुङ्गतरङ्गा किं गङ्गा नाम सरित् किल? // 9 // इत्येतदनुयुक्तः सन् देव्या दयितभक्तया / कौञ्चकर्णारिरारेमे वक्तं युक्ताभिरुक्तिभिः // 10 // आम वामाक्षि! यत्साक्षात् सैवेयं सुरनिम्नगा। दत्ते नव निधानानि या तुष्टा चक्रवर्तिनाम् // 11 // सुशीतं शतपत्राक्षि ! निर्मलं नर्मवादिनि! / गङ्गावारि वरारोहे ! सुशीले! परिशीलय // 12 // इति जल्पन समं देव्या परिसर्पन शनैः शनैः / विधि माध्याह्निकं चक्रे गङ्गास्रोतसि नैषधः // 13 // विधाय वारिणा वृत्ति विधिना विधुरीकृतः / वासरं वाहयामास वैरसेनिर्विशांवरः // 14 // वासतेयी ययौ तस्य वालुकातल्पशायिनः / वहन मरुति निःसङ्गरथाङ्गे गागरोधसि // 15 // इत्थं च तथुस्पस्तस्य राज्ञस्तत्र दिनत्रयम् / सामन्ता योग्यभक्त्यर्थमन्वमन्यन्त कूबरम् I .II ATHI THI AI || HIII. A 89 //