SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ II .IIISIFile II 4. III III A FII A III IIIMe त्वं हि देवि ! यथा राजा वीरसेनस्तथा मम / जननी वा स्वसा वाऽसि न मम त्वं प्रजावती // 23 // त्वमेव कुरु साम्राज्यं समादिश नियोगिनि !| अहं तवास्मि सेनानीस्त्वदाज्ञा भुवि वर्त्तताम् . // 24 // इति तद्वचसः प्रान्ते प्रत्युवाच विदर्भजा / एवमेव यथार्थत्वं कुलीनानामिदं व्रतम् // 25 // मयि भक्तिप्रसक्तस्य ज्येष्ठं प्रति विरोधिनः / विसंवदन्ति किन्त्वेतास्तव मायामयोक्तयः // 26 // परित्यज्य महाराज कितवस्य तवान्तिके / ममावस्थितिमाधातुं युक्तमुक्तं त्वया किल क्रौञ्चकर्णारिमुक्तेन फलं फल्गु विवृण्वता / शाल्मलीपुष्पतुल्येन तव राज्येन किं मम ? // 28 // यत्र नास्ति मनःप्रीतिर्यत्र न प्रियदर्शनम् / यत्रास्ति परतन्त्रत्वं तद् राज्यं नरकं विदुः // 29 // यदि कूबर ! राज्येन मम कार्य भविष्यति / आविन्ध्यादासमुद्रान्तं कस्य तद्दक्षिणापथः ? // 30 // स्वस्त्यस्तु तव भूपाल ! स्वसुखानि प्रमाणय / तव देवर ! संपत्या प्रीतिर्मम विशेषतः // 31 // उक्तवानसि वक्तव्यं न दोषः कोऽपि तावकः / केवलं न ममैकस्यास्तव वाक्यं तु गेचते // 32 // तदेतद् गम्यते शीघ्रं मा चित्ते खेदमुद्वह / सुखमास्स्व चिरं जीव राजन्नापृच्छथसेऽधुना // 33 // इति किश्चित् प्रजल्पन्ती राजद्वारं व्यतीत्य सा / प्रार्थितापि नृपः स्थातुं निर्ययौ नलवर्त्मना // 34 // तुभ्यं नमोऽस्तु निषधे ! कुलराजधानि ! मा वासवेश्म मम विस्मरणं विदध्याः। भूयो विलासवन ! यास्यसि दृक्पथं मे कार्या कदापि गृह ! चापि ममापि चिन्ता // 35 // I IIIIII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy