SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कर्माधीन स्कन्धे सर्गः८ सर्वम् / / // 88 // // 38 // DIFIGIFII III-IIIIIIIII दृग्गोचरं चिरतरं क गवाक्ष ! यासि दोलानिवेश ! विजयी भवः सर्वकालम् / मा सारिके ! विलप संवृणु कीर ! वाष्पं क्रीडामयूर ! विपिनं प्रति गच्छ वत्स! आपृच्छय सर्वमिति भीमसुतां प्रयान्ती लोकः समेत्य सकलो निषधाधिवासी / आगत्य साश्रुवदनः प्रणमन् पुरस्ताद् दूरीकृतः सपदि कूबरभृत्यवगैः हा ! हन्त ! हन्त ! हतदैव ! दुरन्तता ते पृथ्वीभुजामपि यदेष दशाविवर्त्तः / धिर धिर विगीतमथवा भुवि राज्यलोभं ज्येष्ठे यदर्थमनुजोऽपि विमुक्तभक्तिः आत्मज्ञता तदखिला खलु कूबरस्य देव्या नलानुगमनं स न यद् रुरोध / नो चेद् नृपं तमशपिष्यत भीमपुत्री भीमोऽथवा सपदि राष्ट्रमभक्ष्यदेतत् सत्यव्रतः किमपरं नल एव राजा यः कूबरस्य कितवस्य ददाति राज्यम् / युद्धेन कस्तृणमपि क्षमतेऽस्य नेतुं यः क्रौश्चकर्णमपि तं हतवान् किलैकः इत्थं मिथः सकलपौरवचांसि शृण्वन् प्राप्तः पुरीपरिसरे सरसीतटस्थम् / स्तम्भं महान्तमवलोक्य नलस्तदानीं दध्यौ महोदधिरिवाकलनीयरूपः यत्रागतः परिवृतः पृतनासहरुद्धयमानचमरो विधृतातपत्रः / तत्रैव भीमसुतया सह राजमार्गे पश्यन्ति मां चरणचारिणमत्र लोकाः // 39 // // 40 // // 41 // // 42 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy