SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे // 51 // सर्गः७ आमा II II अथ वनमिव वहिस्तीवकोपस्तपो वा तटमिव जलपूरः कालकूटस्तनुं वा / विघटयति समन्ताद् यावता तावतैव व्यघटयदधिपत्वं घृतविद्या नलस्य सायाहे कचिदन्यदा सरभसं तस्मिन् सभामण्डपे सर्व राज्यमहो ! जितं जितमिति स्पष्टो महानिष्ठुरः / क्रूरैः कूबरसेवकैर्विरचितो बुम्बारवः कोऽप्यभूत सद्यः क्षोभमवाप येन नगरं भीता च भीमात्मजा कोशे गजेषु तुरगेषु पुरे प्रतोल्यां सर्वत्र कूबरनराः परिवृत्य तस्थुः / आत्मानुजेन हृतराज्यभरोऽपि राजा खिन्नः परं हृदि पराजयलजयैव मा खेदमुदह नरेन्द्र ! कुरुष्व किश्चिद् भूयः पणं न विरतिर्विरतं विना त्वाम् / इत्थं तु कूबरवचांसि निशम्य राजा भीमोद्भवामपि जवेन पणीचकार पुरा हि सा तस्य महाहचेतना बभूव राज्यादपि जीवितादपि / स्वकीयराज्यं तु दुरोदरापणे तदा तया क्रेतुमियेष नैषधः चिरमभवदभृतं द्यूतमुच्चावचं तत् विहितरसविशेषात् कूटमक्षा निपेतुः। नलमनु दमयन्ती पक्षपातेन लोकः समजनि विजयार्थी व्याकुलोऽभूत कलिश्च दमयन्ती कोशादीन्. रिक्तीकरोति कूबरेण च | राज्यादिकं | प्राप्तम् // // 53 // // 54 // // 55 // // 56 // म् // 86 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy