________________ e +II-IIIATIla |All इत्थं च बहवो वीराः कूबरद्वेपिणस्तदा / नलभक्ता महात्मानो राज्यं त्यक्त्वा विनिर्ययुः // 37 // समयज्ञो महामात्यः श्रुतशीलोऽपि शीलवान् / निजमुद्रां परित्यज्य निर्ययौ तीर्थयात्रया . // 38 // इदं हि स्वामिभक्तानां धीराणां परमं व्रतम् / यत् प्रभुव्यसनं दृष्ट्वा न पश्यन्ति तटस्थिताः // 39 // स तथैव दिवानक्तं दमयन्तीपतिनृपः / चिरं चिक्रीड निर्वीडः पीडितः कलिना नलः // 40 // असाध्यो मन्त्रिवैद्यानां मुक्तः स्वपरचिन्तया / प्रत्यासन्नविनाशोऽभूत् सन्निपातज्वरीव सः // 41 // तामिमामप्रतीकार्यां सम्भाव्य भवितव्यताम् / न भीमतनया देवी वभार मनसि व्यथाम्। // 42 // तदादि विदधे नित्यं सा तपांसि मनस्विनी / पोढा षोढा विभक्तानि बाह्यान्याभ्यन्तराणि च // 43 // क्षेत्रेषु सप्तसु द्रव्यं निजमुप्तं तथा तया / तत् सहस्रगुणीभूतं यथा भूयोऽपि लप्स्यते // 44 // कूबरेण हृते राज्ये यथा चित्तं न यते / तथा रिक्तीकृतः कोशश्चिरं चतुरया तया // 45 // नलोऽपि द्यतसंज्ञेन परचक्रेण तेन सः / गृहीतदेशः सहसा दुर्गशेषः कृतोऽभवत् // 46 // ततः परिभवं चित्ते भृशमाशङ्क्य कूबरात् / कल्लोलिनी-कमलिनी-केरली-कलिकादिकाः // 47 // देवकन्यासमाः स्निग्धाः कुल-शील-गुणान्विताः। प्रजिघाय सखीः सर्वाः केशिन्या सह कुण्डिनम् // 48 / / युग्मम्।। रत्न-मौक्तिक-माणिक्य-मणि-स्वर्णादिकं च सा / इन्द्रसेनान्तिकं प्रैपीत् कोशसारं तया सह // 49 / / सहिता परिवारेण कियतापि मनस्विनी / सा तस्थौ वपुरुद्दिश्य दैवं प्रति पतिद्रुहम् // 50 // FILAI IIIIIIIISSIC