SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे इति परिणतिरम्यं वाक्यमाकर्ण्य तस्या विमलविपुलचित्ता धैर्यमालम्ब्य देवी / नरपतिकुलभक्तान् शीप्रमामन्त्र्य सर्वान् निजगृहकरणीयं मन्त्रिपुत्रानपृच्छत् इतिश्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे षष्ठः सर्गः // 6 // // 77 // सर्गः 7 II ATHI III on Isle दमयन्ती स्वसंतति पितृगृहे . प्रेषयति॥ // 84 // चतुर्थे स्कन्धे सप्तमः सर्गः। DIEIIFTII-ISSIFIII FIIIFFIIEISE ते सर्वे समवायेन कतुं नलकुलोदयम् / देव्याः पितृगृहे स्थानं योग्यमाहुरपत्ययोः तद्वचो मत्रिपुत्राणां तथेति प्रतिपद्य सा / आहूय बाहुकं नाम सेनान्यं वाक्यमब्रवीत // 2 // व्रज बाहुक ! वेगेन त्वं मोक्तुं कुण्डिने पुरे / इन्द्रसेनं च मत्पुत्रमिन्द्रसेनां च मे सुताम् // 3 // यथा नाम महाराजो मां पणीकर्तुमिच्छति / वत्सावपि तथा कुर्यात् तदानीं बेहि का गतिः // 4 // अपि नाम पुनर्वीक्षे मुखमायुष्मतोरहम् / निःसरिष्यामि जीवन्ती कैतवावर्त्ततो यदि // 5 // द्यूतं हि रममाणानां विजयस्य व निश्चयः / भक्षणे कालकूटस्य कदाचित् किं हि जीवितम् ? // 6 // अग्रेऽपि च सदादेशैरादरं प्रथयन् भृशम् / दौहित्रदर्शनोत्कण्ठां धत्ते तातः कृपानिधिः तत् तत्र वत्सयोरेकं रक्षा तावद् कृता भवेत् / तातश्च वहते प्रीति निश्चिन्तत्वं तथा मम HI - III A III // 84 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy