________________ NESI ASHIATICA FIA ITII ISISTile मातामहगृहे वृद्धिमिन्द्रसेनः प्रपद्य च / कालान्तरेणापि निजं राज्यमाहर्तुमीश्वरः // 9 // वत्सायाश्चेन्द्रसेनायाः संप्राप्ते सति यौवने / विवाहं कारयिष्यन्ति मातुला एव कौतुकात् . // 10 // इतस्त्वयि गते तत्र कुर्वन्त्याः स्वामिसेवनम् / पश्चाद् यदा तदा वा मे यद् भाव्यं तद् भवत्विह // 11 // तथा विधेयं च यथा न पथि स्यादुपद्रवः / यथा च पुनरावृत्तिः शीघ्रं तव भवेदिह // 12 / / इति देव्या वचः श्रुत्वा साश्रुराह स्म बाहुकः / यदादिशति देवी मां तत् करिष्यामि निश्चित्तम् // 13 // हन्त ! मे साधु संपन्नो निषधाया विनिर्गमः / नहि श्रोष्यामि कर्णाभ्यां पथि भर्तुः पराजयम् // 14 / / धिक शस्त्रभारवाहित्वं धिग् बुद्धिं धिग् बलं मम / यस्य मे त्याज्यते राज्यं भर्ता भृत्यस्य पश्यतः // 15 // भूपालभालपीठेषु मुकुटस्थपुटेष्वपि / यस्य विश्रम्य विश्रम्य विश्वमाज्ञा प्रसर्पति // 16 // तस्येव रणवीरस्य वीरसेनाङ्गजन्मनः / वयं सेनाचराः सर्वे गर्वोद्धरशिरोधराः। // 17 // भूगोलमासमुद्रान्तं कृत्वापि करगोचरम् / एतत् कष्टमयं प्राप्तं परचक्रं कुतोऽपि नः // 18 तथा कि न जयी राजा यथा जयति कूबरः / नूनं मायाप्रपञ्चोऽयं दैवस्यैव दुरात्मनः // 19 // तदनेन नियोगेन गच्छतः कुण्डिनं प्रति / प्रत्यावृत्तिं न मे देवी संभावयितुमर्हति // 20 // देवं भीममहं दृष्ट्वा दवा कन्याकुमारको / यास्यामि तीर्थयात्रार्थ स्वस्ति सौख्याय संप्रति // 21 // ततोऽहं पुनरावृत्तो न शक्तः शक्तिमानपि / द्यूतापहृतराज्यस्य द्रष्टुं भर्तुः पराभवम् // 22 // नवभिः कुलकम् / SI9I5195IIIIIIII-III FIRING