________________ बाजाII IIIIIIIIBETE पङ्कस्वेदश्रमपरिगता मूर्तयो यत्सुराणां यच्चैत्यानामथ विटपिनां निनिमित्तं निपातः / यत्पर्यस्तो गृहिषु विधिवत्पूज्यपूजाक्रमो वा लब्धः सर्वैऋतभिरभितो यद्विपर्यासभावः // 70 / / भम्भारावा यदपि रजनौ दर्दुराणां शिखा यत् सत्वा मत्स्यादिव समभवन् जातिमांसाशिनो यत् / / मिथ्यादृष्टिः समजनि जनो यत्कुलिङ्गानुरोधाद् राजद्वारे यदपि सततं दुर्जनानां प्रवेशः // 71 / / ज्वालाधूमप्रभृति सहसा यच्च वद्धिं विनापि त्रासोत्कम्पास्तुरगकरिणः कारणं यच्च मुक्त्वा / यद् दृश्यन्ते मदजलजुषो हस्तिनीनां कपोला यद् भज्यन्ते सपदि चमरच्छत्रदण्डाः स्वयं च // 72 / / त्यक्त्वाचाज्ञामपि बहुविधाः स्वस्वभावव्यवस्था इत्थं विश्वं सकलमधुना यत्परावृत्तमेतत् / अद्य श्वो वा नृपतितिलकं पूर्वमुच्छिद्य वेगादन्यः कश्चिद् भवति भुवने भूपतिनिश्चितं तत् / / 73 // नवभिः कुलकम्॥ शय्यासनेषु गुणजालकमौर्णनाभं शब्दायितं च गृहमूर्धनि संहतेऽपि / ध्यामत्विपः सशलभाश्च निशि प्रदीपा निर्वासनं तव वदन्ति सह प्रियेण !! 74 // हारस्रजश्च तव यद्विरलीभवन्ति सीमन्तपङ्किरपि यन्मिलति प्रकामम् / तद् मन्यते तव निरन्तरदुःखदायी वैदर्भि ! कान्तविरहोऽपि भविष्यतीति // 75 // एवं विचारचतुरे ! सुविचिन्त्य चित्ते कालोचितं रचयितुं तव युक्तमद्य / वैदर्भि ! दर्भमुखतीक्ष्णमतिस्त्वमेका छेकाऽसि किं शिथिलतामवले ! विभर्षि ? / / 76 // अHI AII IIIIIजाल