________________ = = = III II AIEFINIA जा बाबा निषिद्धाचरणासक्तं व्यवस्थितमिमं नृपम् / साधु स्याद् यदि गृह्णाति सर्व निर्जित्य कूबरः // 20 // कथमस्य करप्राप्ता मौक्तिकस्रक कपेरिख / चिरं स्थास्यति सौख्येन देवीयं भीमसंभवा? . // 21 // इदमन्यदपि स्पष्टं प्रभूतमनया दिशा / जजल्प जातवैराग्यो नलद्वेषाकुलो जनः // 22 // तद्धनेनैव संनद्धः कूबरस्तं जिगाय च / जायते हि विधौ वामे स्वशस्त्रमपि घातकम् // 23 // ततः सह महामात्यैवैदर्भी भर्तृवत्सला | सामान्तचक्रसङ्कीर्ण तत्सदः स्वयमाययौ // 24 // तत्र तस्यां समायान्त्यां सह कञ्चुकिनां शतैः / एति देवीति भीतानां वेत्रिणां तुमुलोऽभवत् // 25 // तां च दृष्टिपथप्राप्ताष्टाङ्गस्पृष्टभूमयः। प्रणेमुः संवृतैरक्षैः सामन्ताः कूबरोऽपि च // 26 // बभूव निभृतं सर्व दूरस्थं राजमण्डलम् / बभार कूबरो लआं धाष्ये भेजे पुनर्नल: // 27 // अथ व्यामिमां कर्तुमपश्यन्निव तां नलः / स्वैरं परामृशन् सारीः सावलेप इवावदत् // 28 // किं. संवृणोपि पाणिभ्यामक्षान् पातय कूबर ! वृथा कालपरिक्षेपः क्रियते किमसाविति ? वीक्ष्य तिर्यग्वलद्दृष्टि साभिप्रायं प्रियं प्रति / ततः कूबरमेवोचे कुण्डिनेन्द्रसुता स्वयम् // 30 // विमुश्च देवर ! द्यूतं स्वधर्ममनुचिन्तय / वैवाह्यमिव वा युक्तं स्वगोत्रे किं दुरोदरम् ? // 31 // जये पराजये वा वां तावदेकस्य कस्यचित् / द्वयोर्बान्धवयोर्मध्ये व दुखं कुत्र वा सुखम् ? // 32 // यदि तावद् महाराजोऽवधारयति वा न वा / तत् तवापि मतिभ्रंशो बभूव किमु कूबर !? // 33 // III ASIAFIAISI ASHISile === = =