________________ चतुर्थे स्कन्धे सर्गः६ // 82 // दम्यन्त्या: कुबरस्य द्यूतावरोधनार्थमुपदेशः॥ II IIIAFIRTHI AIY|slila न कस्यचन विश्वेऽस्मिन् सर्वथा जातु जायते / अन्यायोपार्जितं वित्तं स्थले जलमिव स्थिरम् // 34 // जितं मयेति कितवो जितकाशी प्रजल्पति / जीयमानं तु जानाति नात्मानं व्यसनेन यत् // 35 // त्वं यद्यधिकराज्याय घृतं देवर ! दीव्यसि / मालवेन्द्रमहाराष्ट्रं गृहाण मम पैतृकम् // 36 // मणिमाणिक्यरत्नानि स्वर्णमुक्ताफलानि च / तानि स्वीकुरु सर्वाणि गृहे तिष्ठन्ति यानि मे // 37 // दस्त्यश्वरथमुख्यं व साधनं सर्वमेव मे / त्वदकेनाक्यतां शी द्वारे न तन तिष्ठतु // 38 // प्रसीद सद यं वत्स ! प्रार्थनां मे कृतार्थय / कुरु कूबर ! मद्वाक्यं त्यज दूरं दुरोदरम् // 39 // त्वां वीक्ष्य विरतं द्यूताद् राजाप्यनु विरंस्यते / नयनात्मसमैः सार्द्ध द्यूतं युद्धं च भूभृताम् // 40 // इत्युक्तवति सोत्साहं भैमीनाम्नि बृहस्पतौ / अन्वभाषन्त मन्त्रीशाः श्रुतशीलादयोऽपि यत् // 41 // ततस्तथेति यत् किश्चित् यावद् वदति कूबरः / अकार्षीदन्तरालापं तावद् वेगेन भूपतिः // 42 // अहो ! ददाति यद् देवी सर्वस्वं तव कूबर ! / दास्याम्यहं पणीकृत्य स्वयमक्षमुखेन तत् // 43 // तस्मिन्नपि हि सर्वस्मिन् हारिते सति देवतः / इमामपि पणीकृत्य रन्तुं मम समुद्यमः ||44 // गच्छन्तु मन्त्रिणः सर्वे न कार्या नौ निवारणा / द्रक्ष्याम्यहं परं पारमक्षाणां कूबरस्य च // 45 // प्रविश्याभ्यन्तरं देवि ! त्वमपि ब्रज सत्वरम् / घृतेऽपि रणवद् भीरु ! किमयं तव संभ्रमः ? . // 46 // चतुर्भिः कलापकम् / इतस्तथेति यत् विदवी सर्वस्वं तवत देवतः / इमामयाम्यहं पर पारम्पकमय IASINI ASIAHI // 82 //