________________ मा भूद् मुहूर्तमपि मे दयिते ! विना त्वाम् / त्वं जीवितं च हृदयं च ममोत्पलाक्षि! // 93 // इत्यादिभिर्बहुविधैरनुरुध्य वाक्यैः स्वं सापराधमिव चेतसि मन्यमानः। सप्रश्रयप्रणयमुत्कलिकाकुलोऽसौ तामालिलिङ्ग च चुचुम्ब च सन्दधे च // 94 // घिग् धिक् कष्टं मनसि सुतरां दूयते हन्त ! देवी स्वार्थभ्रंशः कुलमलिनता द्यूततो यद् ममेति / भैमीस्पर्शः सपदि नृपतेश्चन्दनालेपहृयो दीप्तं चित्तज्वरमिव चिरं तस्य दूरीचकार // 95 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे पञ्चमः सर्गः // 5 // DIBHI DIBHISHIIIIIIEIS ISRO चतुर्थे स्कन्धे षष्ठः सर्गः। ISISHI ISISISI FII-IIIike // 2 // तस्योषितस्य तां रात्रि दमयन्तीनिकेतने / अभूद् भावपरावृत्तिर्मलयाद्रौ तरोरिव अधिगम्य च वृत्तान्तं गर्भदासीभिरीरितम् / अवहन् हृदये हर्ष श्रुतशीलादयस्तदा प्रातः कृत्यं यथापूर्व स चकार महीपतिः / नाम्नापि द्यूतविद्याया वभार महतीं त्रपाम् भूयो मध्याहसन्ध्यायां भोजनावसरे कृते / चुकोप तस्य सोत्कर्ष विषमज्वरवत् कलिः न सेहे सहसा स्थातुं सांरिक्रीडां विना नलः / विसस्मार प्रियापार्श्वे स प्रतिश्रुतमात्मनः