________________ DISI IIAllIII-IIIIIFIE तस्याश्च रुदितं श्रुत्वा कश्यपो मुनिरागतः / सर्वमाच्छय वृत्तान्तं प्रददावण्डकद्वयम् इतः पुत्रवती भूत्वा त्वमानृण्यं प्रपत्स्यसे / इत्युक्त्वा कश्यपे याते प्रमोदं विनताऽवहत् // 70 // पश्चवर्षशतेभ्यश्च सा दास्येन कदर्थिता / कालक्षेपासहिष्णुत्वात् कोशमेकं व्यदारयत् // 71 // ततःप्रादुरभृद् दीप्तः पुमान् रूपेण कुब्जकः / श्रीमानकाण्डजातत्वात पङ्गभावेन दूषितः // 72 / / सुनिष्पन्नाद् द्वितीयाण्डाद् भविता यो ममानुजः / स हि त्वामनृणीकर्ता विनतामित्युवाच सः // 73 // स तेजःपटलं वर्षन् दुःसहं दैत्यदानवैः / प्रथमोदयमुद्दिश्य सारथ्यं ग्राहितो रवेः // 74 // ततो वर्षसहस्रान्ते स्वयं विघटिताद् द्रुतम् / प्रादुरासीद् द्वितीयाण्डाद् गरुडो नाम पक्षिराट् // 75 // निषादान् प्रथमं जग्ध्वा भुक्त्वा कुञ्जरकच्छपौ / भक्त्वा च रोहिणी शाखा स प्राप्तो मातृसन्निधौ // 76 // तस्याश्च दास्यवृत्तान्तं ज्ञात्वा मनसि दुःखितः / प्रतस्थे पन्नगः शीघ्रममृताहरणाय सः // 77 // क्षिप्त्वा पवानिलैर्ववान् बर्हि विध्याप्य वारिभिः / निहत्यारक्षकान नन्ना नरैतरुरिक्षण पञ्जरम् // 18 // तस्यादाय सुधाकुम्भं स्वस्थानाभिमुखस्य च / बभूव यायिनो युद्धं सह सेन्ट्रैः सुरासुरैः // 79 // युग्मम् द विनतामनृणीचक्रे कद्रदेयं समर्प्य सः। सापि कर्तुं सुधापानं निजपुत्रानजूहवत् दर्भेषु कलशं मुक्त्वा यावत् स्नानाय ते ययुः / तावद् हृत्वा सुधाकुम्भं प्रययौ पाकशासनः // 81 // सुधारसकणक्लिन्नान् लिलिहुः पन्नगाः कुशान् / द्विजिह्वास्ते ततोऽभूवन् तद्धाराभिर्विदारिताः // 82 // HEFI = TERI 4 EII * ISRI 4 III 4 IMEI + IXElle