________________ चतुर्थे म्कन्धे सर्गः 5 दोषाणि॥ // 79 // III E-III III III-III III TING धृतलाक्षारुणच्छवं चलद् मानिष्ठचामरम् / रक्तोत्पलदलोत्तंसं गैरिकारक्तवाससम् 55 // युग्म तस्य दीर्वारुणोष्णांशुबर्बरीजालमालिनः / सद्यः प्रतिहतं तेजस्तेजसा चाक्षुपं तयोः कृष्णवर्णान् हरेर्वाहान् वर्णयन्ती भ्रमदृशम् / हरितस्तान् प्रजल्पन्ती कद्रं च धिनताऽहसत / / 57 // तन्निमित्तं विवादोत्थं बाग्द्यूतमुभयोरभृत् / सुधाकलशमेकैकं पणीकृत्य परस्परम् // 58 // अतिवेलाप्पुना जाता पानिर्णय व नौ / इति समयं कृत्वा जग्मतुः सत्वमन्दिरम् / / 9 / / नागेभ्यो निजपुत्रेभ्यस्तच्च कदूरचीकथत् / मिथ्या दृष्टमिदं मातरित्यूचुस्तां भुजङ्गमाः ततो मातुर्भयार्त्तायाः परित्राणाय पन्नगाः। अवेष्टयन रवेर्वाहान् मैत्र्या योक्त्रफणाभृतः // 61 / / ततः सङ्केतवेलायां ते द्वे रविरथं गते / ददर्श सहसा श्यामान् विनताऽपि तुरङ्गमान् अजानती च तां मायां कव्वा सापि पराजिता / याच्यमाना सुधाकुम्भं विनता वाक्यमब्रवीत् / / 63 / / अहं कुमारी निर्वीरा दद्यां कथमृणं तव ? / प्रतीक्षस्व कियत्कालं भविष्याम्यनृणा तब // 64 // यावद् दत्से न मे देयं तावद् मद्दास्यमुबह / इत्युक्ता सा निजस्वला तथेति विनताऽवदत् // 65 // तदातिकिङ्करीभूतां वाहनीकृत्य तां स्वयम् / आरुह्य भुवनं सर्व कद्रूरभ्रमदन्वहम् // 66 // संवाहनादिभिस्तैस्तैर्दुष्करैरेव कर्मभिः / अखेदयच्च तां वाला कद्रः कठिनमानसा . // 67 // इत्थं वर्षशतेऽतीते सा भगिन्याः पराभवात् / रुरोद जाह्ववीतीरे कदाचित् करुणस्वरम् // 68 // II II SAINII THISle IIIIII