________________ IISTRIIIIIII-III NIFillele पण्याङ्गनेव निर्वीडा द्यूतक्रीडा धनापहा / न नप्रकरणी कस्य परिणामे नरेश्वर ! // 41 // इमां सजनविद्वेष्यां भजतामयशस्करीम् / धनस्य प्रथमा हानिर्द्वितीया स्वसुखस्य च न काले भोजनं निद्रा न काले देवतार्चनम् / न काले स्नानदानाद्यं कितवस्य कदाचन // 43 // प्रभवन्ति भृशं रोगाः शीघ्र कुप्यन्ति देवताः / भ्रश्यन्ति सर्वकार्याणि छूतासक्तस्य देहिनः // 44 // स्वजना दूरतो यान्ति, न विश्वसिति कोऽपि हि / लक्ष्मीविलीयते शीघ्रं, द्यूतव्यसनशीलिनः // 46 // न तिष्ठति विना क्रीडां जितमेव हि पश्यति / पराजितस्त्वनिर्वाच्यं लभते दुःखमाक्षिकः // 45 // कपिकच्छ्र: करद्वन्द्वे दृशौ मरुमरीचिका / दवाग्निमर्मरो देहं द्यूतकारस्य नोज्झति // 47 // उत्खातनयनघ्राणाश्छिन्नकर्णकरक्रमाः / अंकिता इव दृश्यन्ते द्यूतदासा नराधमाः // 48 // अकीर्त्या मलिनं पूर्व जायते सकलं कुलम् / निर्जितस्य परैः पश्चात् कितवस्य मुखं पुनः // 49 // एकत्रबलितान्येव व्यसनानि परस्परम् / एकमङ्गीकृतं पेनस सरभिगम्यते वरं हालाहलं भुक्तं भृगुपातः कृतो वरम् / वरं वहिप्रवेश्नो वा नतु द्यूतं निषेवितम् आस्तां परजनः सार्धं द्वयोन्धिवयोरपि / विमेदकारिणी क्रीडा कुभार्येव परस्परम् || 52 // श्रयते हि पुगणेषु भगिन्योरुभयोरपि / कविनतयोरासीद् वाग्द्यतमपि दारुणम् // 53 // तथाहि 2 अपि प्रातः कदाचिद् गन्धमादने / ज्योतिष्कशक मुद्यन्तं पश्यतः म्म दिवाकरम् // 54 / / जा II ARTII IIISSII IIISTFile