SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ DISESIVIFIII-III FIE निन्यं जपतपःस्नानध्यानदानाशनादिकम् / कर्नु न किमपि प्राप द्यतबन्दीकृतो नल: देव्या अपि हि वेदाः स स्वल्पं दर्शनं ददौ / प्रियाया अपि पप्रिन्याः प्रायपीव दिवाकरः . / / 14 / / असीदन् राजकार्याणि राज्ञि द्यूतवशंवदे / अव ग्रहबलग्रस्ते शस्यानीच पयोमुचि अहो ! दिवानिशं राजा तत्परत्वेन संप्रति / क्रीडतीति प्रवादोऽभूत् प्रकामं प्रकृतिष्वपि यूननिन्दामयैर्वाक्यैः प्रयुक्तः प्रेमपूर्वकम् / वारं वारं सुखोपायरमात्यास्तमवारयन् // 17 // न बचोभिरमात्यानां गुरूणां च न लज्जया / न च स्वप्रज्ञया सेहे स विहातुं दुरोदरम् // 18 // न गीतेन न नृत्येन न वाद्येन न कौतुकैः / न कथाभिन गाथाभिन श्रमेण न निद्रया न राजकार्यसम्पातैर्न शरीरसुखेच्छया / अशक्यत निराकतुं तस्य द्यूतपिशाचिका // 20 // त्रिभिविशेषकम / ततो विदितवृत्तान्ता विज्ञप्ता मूलमन्त्रिणा / ददर्श कान्तमायान्तं वैदर्भी स्वगृहेऽन्यदा // 21 // स्वयमुत्थाय तं भैमी भक्त्या भृशमपूजयत् / अभ्यर्यो हि कुलस्त्रीणां च्युतोऽपि गुरुवत् पतिः // 22 / / ता दानवदना खिन्नामहर्षामविभूषिताम् / गरिमच्छन्नसन्तापां पादयोर्दत्तलोचनाम् // 23 // स पश्यन दाखितप्रायां प्रियां प्राणेश्वरी निजाम / महमा संभ्रमं बिभ्रद् विशदं वाक्यमनवीन // 25 // (यरमम) बेहि किं तव पृच्छामि भवत्या विदितं यतः / किमर्थमीदृशावस्थो मम प्राणेश्वरो जनः // 25 // दुनोति हृदयं दूरं सांप्रतं मम पश्यतः / दुहितुः कुण्डिनेन्द्रस्य शरीरमविभूषितम् / / 26 // II II AIAHIAle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy