SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ CII ISITISHI VIDEIR ISHI II त्यक्त्वा दूरं हृदयदयितां पद्मिनी लब्धनिद्रां हित्वा विष्वक् द्युतिपरिकरं जिह्मभावं दधानः / संप्रत्येकः प्रतितरुवरं दत्तपक्षिप्रलापः क्वापि क्षिप्रं पतति गहने वासराणामधीशः // 36 // आकर्ण्य सूतच्यवनं तमसा वृतोऽयं प्रक्षिप्तये वहति निःप्रभतां पतङ्गः। श्यामीभवन्ति ककुभो विरुवन्ति काकाः स्तोकापि नास्ति वियति स्खलना किमन्यत् ? // 37 // विरहदुःखदशामतिशोकयोः सदयचित्त ! विलोकय कोकयोः / यदनया विधिवेशसजं भयं भवति कस्य जनस्य न पश्यतः // 38 // गन्तुकाममुपलक्ष्य षट्पदं पद्मिनी कृतपलाशबन्धना / आदधे च सुगृहीतमञ्जसा मजुभाषिणमियं निशामुखे // 39 // का ते करोमि मम सान्ध्यविधेपास्ति? यां नाथ! वाञ्छसि न कुत्र ममाथ वाञ्छा। इत्थं विलासमयवक्रगिरं वदन्तीं वक्रोक्तिभिः प्रणयिनीं स वदन्नुदस्थात् // 40 // अत्रान्तरे त्वरितमेव जयं विधातुं तस्मिन् प्रमोदकृतपादसरोजशौथे। पश्यन्नलग्नजलमङ्गुलिसन्धिरन्ध्र छिद्रं प्रपद्य कलिरस्य विवेश कायम् // 41 // सम्यक शौचेन हीनं कृतविवशतनुं मुक्तकेशं हसन्तं निष्ठीवन्तं रुदन्तं मदनपरवशं जृम्भमाणं स्खलन्तम् / भीतभ्रान्तं विवस्त्रं परिकलितरुपं लङ्घितोच्छिष्टधान्यं छिद्रं लब्ध्वा विशन्ति ध्रुवमिह पुरुष प्रायशो दुष्टदेवाः // 42 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे चतुर्थः सर्गः॥४॥
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy