SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ चतुर्थे सर्गः४ नलस्य उत्कर्षः . कलिं ज्वालयति / / BIIIIIIIIIIIIIIIIIO रेजे राजकुलं ताभ्यामपत्याभ्यामहर्निशम् / व्योमेव पुष्पदन्ताभ्यां संचरझ्यामितस्ततः // 23 // तेन तेनोदयेनास्य सपत्नीकस्य भूभुजः / शुशोप कलिरत्यन्तं जलेनेव जवासकः // 24 // अथ कदाचन पान्थमनस्विनीघनमनोरथसाधनसारथिः / पिकवचः प्रतिभागुरुराययौ रसमयः समयो मधुमाधवः // 25 // समनिशादिवसो यदि विस्तरः समहिमातपनिर्गमसङ्गमः ।उभयतस्तुलया विधृतं दधौ भुवनमाशु वसन्तमहोत्सवः // 26 // क इव नाम न संप्रति मन्यते जगदलच्यतमं स्मरशासनम् / इति विचेतुमिवावजगाहिरे वसुमतीवलयं मलयानिला. 27 ज्वलयितुं हृदयानि वियोगिनां दहनसङ्गमपिङ्गमयात्मभिः / समुदितं नव चम्पककोरकैर्मकरकेतनवाणफलैरिव // 28 // श्रुतिसुखप्रदहंसकुलवणभ्रमरगुजितकोकिल कूजितः / हृदयवेश्मसु बालमृगीदृशां सपदि जागरितो मकरध्वजः // 29 // किमधुना मधुनाम्नि मनोरमे रसमये समये समुदीर्यते / उपवने पवने हृतपल्लवे नवनवा वनवासजुपां रतिः // 30 // सह सतीभिरुपपल्लवयन्मुनीन् सह विटघर्टयन्नटयोपितः / सह च पान्थवधूः पथिकवजेविरचयन्नुचितं विदधे मधुः // 31 // | प्रियमाप कापि शिरसा दधती नवमालिकाकुसुमदाम हितम् / अभिसारिका चपलचित्ततया नवमालिका कुसुमदामहितम् // 32 // न कासरो लम्बतरङ्गतारं नकासरोलम्बतरङ्गतारम् / न कासरोलम्बतरङ्गतारं न कासरोलम्बतरङ्गतारम् रेजे स कामरसतामरसप्रसक्तप्रोद्दामदामडमरभ्रमरो वसन्तः / उत्तालजालकजटालरसालशालवाचालवालमदलालसकामतालः॥३४) तत्रैकदा सुविरचय्य वसन्तपूजां गीतात् परं सुपरितोषितगायनस्य / भैमीसखस्य सुखगोष्ठिगतस्य तस्य वैतालिका निजगदुर्दिवसावसानम् || 35 // IIIIIIIIIIIIII FISIO
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy