SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः२ | दिवौकसा कलये . उपदेशः | कलेश्च प्रतिज्ञा / / ISISI-II II III श्लाध्यते खलु सर्वत्र सर्वोऽपि गुणवान् जनः / तथाहि गुणसंपन्न सूत्रं शिरसि धार्यते // 62 // दमयन्त्या महासत्या नलस्य च महात्मनः / वर्ण्य माने गुणग्रामे किमयं मत्सरस्तव ? धर्मज्ञेन कृतज्ञेन निवरेण महात्मना / का वैरसेनिना सार्दू नव बैरायितुं रतिः ? अत्यगाधमपारं च नलमुच्छेत्तुमिच्छता / आरब्धं टिट्टिभेनेव त्वया जलधिशोषणम् परिश्रमफलं मोघं परिहासकर नृणाम् / तद् विमुञ्च कले ! सद्यो नलेन सह मत्सरम् // 66 // इति प्रसन्नगम्भीरैर्वचोभिस्त्रिदिवौकसाम् / जज्ज्वाल स भृशं भूयः कलिः कलहसागरः सम्बिधाय करास्फोटं पश्यन्नंसौ मुहुर्मुहुः। उच्चैरुवाच वाचं च भ्रकुटिभीपणः कलिः // 68 // मूखों वा चतुरोऽस्मि वा दिविषदां किं मेऽनया चिन्तया नो निर्वास्य नलं पुनः क्षितितलात् स्वर्ग विशामि ध्रुवम् / अत्रार्थे हत एप बामचरणो मुक्ता मयेयं शिखा सर्वे बध्यत यूयमेव भवतां साक्ष्ये प्रतिज्ञा मम // 69 // इमां समाकर्ण्य कलिप्रतिज्ञामनर्थशङ्का हृदये दधानः / प्रत्युत्तरं न म ददाति तस्मै भूयस्ततः किञ्चन नाकिलोकः हन्त ! कुप्यति हितैरुपदेशेर्दुर्जनः किमपि चित्रममुत्र ? / जायते हि सविपः सविशेष क्षीरभोजनवशेन भुजङ्गः // 71 // सर्पिपा यदि हि नाम कृशानुः प्रायशः प्रशममेष्यति सिक्तः। BIE5IS ISSIF |FIELHI-IIIIIII // 73 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy