SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ IIile चतुर्थे II स्कन्धे सर्गः 2 // 72 // तदद्यापि मया सार्दू व्यावर्तध्वं भुवं प्रति / अपहृत्य समेष्यामो नलं हित्वा विदर्भजाम् // 34 // इति तद्वचनं श्रुत्वा देवाश्चकितचेतसः / कर्णी पिधाय मा मेति शान्तं शान्तमवीवदन // 35 // आः पाप ! भवतो वाक्यैः प्रविष्टैः कर्णकोटरे / सान्द्ररिव मपीपकैरन्तरात्मापि लिप्यते आत्मवद् मन्यसे दुष्ट ! देवानपि हि विप्लुतान् / परमार्थ न जानासि मूढ ! गूढतरं पुनः // 37 // न दृष्टस्ते नलो राजा सा च देवी नलप्रियाअप्रत्यक्षं तयोरेतद् वृथा ते गलगर्जितम् // 38 // तस्यास्तस्य च राजर्षेः सतीत्वं शान्ततां च ताम् / वक्तुं यदि हि जानाति स्वयं देवी सरस्वती // 39 // इति साक्षीकृता देवैर्दिक्पालैर्वासवादिभिः / स्वयम्वरप्रतीहारी व्याजहार कलिं प्रति // 40 // कले ! कलय चैतन्यं कालुष्यं त्यज दुर्मते ! / मा विडम्बय गीर्वाणान् माधिक्षिप च नैषधम् // 41 // तत्र तावत् सभाशोभा नलाय च विदर्भजाम् / उभयोश्च वरं दातुं ययुर्देवाः स्वयम्बरे // 42 // तस्मिन् सतीमये वह्नौ न लक्षित्वा नलोल्वणे / प्रसभं शलभायन्ते भ्रान्तिमन्तो भवादृशः // 43 / / मधुदिग्धाऽधिगन्तव्या खड्गधारा विदर्भजा / तामिच्छद्भिदुराचारैर्दूरमूवं विदीर्यते // 44 // नहि तस्य च राजर्षेः पुण्यश्लोकस्य धीमतः / नलस्य सदृशः कोऽपि धैर्यवीर्यादिभिर्गुणैः // 45 // इत्यारब्धं सरस्वत्या श्रुत्वा स नलवर्णनम् / सहसा कुपितः प्रोचे कलिः कलकलाकुलः . // 46 // मुश्च मुञ्च कथां तस्य वाचालासि सरस्वति ! | अहो ! वहन्ति मर्त्यस्य देवा वैतालिकवतम् // 47 // दमयन्तीमपहरणार्थ कलिर्देवान् | प्रेरयति देवाश्च तं तीरस्कुर्वन्ति // DHI RIFIESIGATHI AII 72 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy