SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ HIATRII NIIIGISTE धिग् भवन्तमनात्मज्ञमकालज्ञमसंयतम् / दुर्भगं सुभगंमन्यमधन्यं धन्यमानिनम् // 20 // न लजसेऽपि वैदर्भी प्राप्स्यामीति ब्रुवन्नपि / प्रवेष्टुमपि यद् दृष्टौ न लब्धस्त्वादृशः खलः . // 21 // साभिलाषां तमेवैकं परमं पुरुषं प्रति / त्वमन्त्यज इवानोषि ब्रह्मोपनिषदं क ताम् ? // 22 // अतः परं परस्त्रीं तां चित्ते चेच्चिन्तयिष्यसि / ततो मुहूर्त्तमात्रेण भस्मसात् त्वं भविष्यसि // 23 // ज्ञातोऽसि ब्रह्मचारी त्वं मास्म कालमुखं गमः / इतोऽपसर दुर्बुद्धे ! गन्तुं देहि दिवौकसाम् // 24 // इति शक्राशयं ज्ञात्वा सरस्वत्या स तर्जितः / वृक्षात् कपिरिव भ्रष्टः स्तिमितः स्थितवान् क्षणम् / / 25 // अनुभूय सुभूयोऽपि व्यथां वृश्चिकदष्टवत् / विहाय वाग्मिनी ब्राह्मी दिक्पालानवदत् कलिः // 26 // हुं वृता दमयन्ती सा हुं ततो यूयमागताः / कथं दृष्टं न युष्माभिरनार्य कार्यमीदृशम् ? // 27 // धिग् युष्मान् विमुखान् मूर्खान् पर्वहीनान सुपर्वणः / तिष्ठत्सु येषु युष्मासु मानव्या मानवो वृतः॥ 28 // निपात्य नृपतीन् सर्वान् अपहृत्य च मानवीम् / स्वर्गमागच्छतो युष्मान् प्रतिषेद्धं क ईश्वरः? // 29 // अद्य स्वर्गस्य युष्माभिर्महिमा सकलो हृतः / अमर्त्या अपि ते यूयं मर्त्यहीना हि संप्रति // 30 // मह्यं ददत यूयं च ब्रह्मचर्यस्य देशनाम् / कान्तानितम्बलुब्धाश्च स्वयं याताः स्वयम्बरम् // 31 // अहो ! कथकवल्लोकः परस्मै धर्मदेशकः / स्वयं च कुरुते तत् तद् यद् यस्मै च प्ररोचते // 32 // तत् किं न वदत व्यक्तं यद् वयं विफलश्रमाः / ततः स्वयम्बरात् सर्वे तृणीभूय समागताः // 33 / / RIASIAHI4I4IIEISISle BIII RISHII AIT
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy