________________ चतुर्थे स्कन्धे सर्गः२ // 71 // III RISHI ASIA II ATFI II MEING वय तावद् ब्रजन्तः स्मः श्रीकुण्डिनपुरं प्रति / स्वयम्बरसभामध्ये. वरीतुं भीमसंभवाम् तिष्ठन्ति मिलितास्तत्र बहवोऽपि महीभुजः / अस्मासु नु प्रपन्नेषु कथं मयं वृणीत सा? तद् ब्रूत मम वृत्तान्तमात्मीयं सुरसत्तमाः ! / कुतः संप्रति युष्माभिरिदमागम्यते पुनः ? ततस्तं वासवः प्राह हन्त ? युक्तं कृतं त्वया / मिलितोऽसि यदस्माकं वरणोत्कण्ठितोऽपि सन् // 9 // तद् विमुश्च वृथारम्भ माभूत् तव परिश्रमः व्यावर्तस्व सहास्माभिः स्वावासं प्रति संप्रति व्यतीतः स हि वृत्तान्तस्त्रिजगजनरञ्जनः / तत एव वयं प्राप्ताः सांप्रतं प्रीतचेतसः // 11 // सत्स्वमर्येषु मर्येषु पन्नगेषु नगेषु च / निषधाधिपतिः श्रीमान् दमयन्त्या वृतो नलः // 12 // मुक्त्वा यक्षान् सवैलक्ष्यान् नागान् रागातुरांस्तथा। देवान् सेवापरान हित्वा सा मेने निमलं नलम् // 13 // तत् क्व यास्यसि तत्र त्वं तां गृहीत्वा गते नले / महोत्सवमपि द्रष्टुं न प्राप्तिरभक्त तव // 14 // मूलादपि च नाभूत् ते गन्तुं युक्तं स्वयम्वरे / नैष्ठिकब्रह्मचारीति यत् त्वां गायन्ति योगिनः इति वासववाक्यानामभिप्रायप्रियं ततः / ववर्ष वाक्शरासारं भारती तारतम्यतः अहो ! बत प्रसुप्तस्य व्यतीतं ग्रहणं तव / वीक्षितुं हि विभाते त्वं प्रमार्जयसि चक्षुपी // 17 // अभवद् भवतैकेन नूनमूनः स्वयम्बरः / स सर्वगुणपूर्णोऽपि कलङ्केनेव चन्द्रमाः / // 18 // अमुना खलु रूपेण वेषेण विभवेन च / आस्तां भीमोद्भवा साक्षादन्यापि त्वां वृणीत यत् // 19 // II II II II ARIES स्वयम्वरार्थ गच्छतः . -कलेवानां मीलनं वासवस्य व्यावर्त्त नाय प्रेरणा // // 71 //