________________ चतुर्थे स्कन्धे। // 2 // III RISIAFIATII-III NIFII ISIle // 4 // प्रथमः सर्गः। वैदर्भीनलसंबद्धैः कथालापैः परस्परम् / न लध्यमानमध्वानं जानन्ति स्म महाभुजाः इति तैव्योंम्नि गच्छद्भिः पुरः सन्मुखमापतन् / स्वर्गगङ्गातटं प्राप्तैर्जनौघः कश्चिदैक्ष्यत तेषु केपि खरारूढाः केचिद् महिषवाहनाः / उत्कूदनपराः केचित् केचित् स्खलितचारिणः नृत्यन्तश्च हसन्तश्च रुदन्तश्च निरर्थकम् / विडम्बयन्तः स्वमपि पश्यन्तस्तृणवद् जगत् सप्तव्यसनिनः सर्वे पञ्चपातकिनोऽखिलाः। तनाश्चैव सकलाः समस्ता आततायिन: अश्रूयन्त च कस्यापि तत्र वाक्यानि बन्दिनः। अधिकृत्य जगल्लोकं शिक्षापूर्व प्रजल्पतः रे रे ! त्यजत दुर्योधं कुरुध्वं कामशासनम् / अनित्यस्य शरीरस्य फलं नयत बालिशाः! नास्त्येव पुनरावृत्तिः प्राणिनां मृत्युतः परम् / पयोनिधौ निमग्नानां ग्राव्णामुन्मजनं कुतः केयं वर्णक्रमव्यक्तिः स्वजातीयेषु जन्तुषु ? / सर्वसाधारण तावद् भास्करः कुरुते महः इह पापं च पुण्यं च मनसो विभ्रमावुभौ / शङ्का विषसमा नित्यं न हि धीरं विलुम्पति स्वाध्यायध्यानकृच्छाणि भिक्षाभ्रमणमेव च / प्रायः पौरुषहीनानां जीवनोपायकौशलम् 'IIIAIIIIIIIIIIIIIIISIlle // 8 // // 10 // // 11 //