________________ SIBHIIIIIII-III DIII RISII IIIG आधाय रूपमथ पुस्तकहस्तमन्तःप्रीतिं प्रकाशितवती विशदस्मितेन / वाग्देवता भगवती नलमावभाषे सा खेचरीनिचयचुम्बितपादपद्मा // 42 // वार्तासु वर्त्मनि वधूषु विवाहकाले प्रातः प्रदोषसमयेषु च कीय॑मानः / त्वं सार्वभौम ! भविता भुवि मानवानां क्षेमाय वाञ्छितफलाय च तुष्टये च // 43 // इत्थं देवैर्विरचितवरः पार्थिवैर्मन्यमानः शोभां बिभ्रन् भुवनविजयी भक्तिनश्रेण मूर्ना / भैमीभर्ता नृपतितिलकस्तुष्टुवे हृष्टचित्तः पुण्यश्लोकत्रिभुवनजनैः पुष्पवृष्टिं किरद्भिः॥४४॥ अत्रान्तरे तरलयन् हृदयं जनानां देवैः स्वयं विदितत्यकलावदातः / भैमीनलप्रणयपूर्वमुपेत्य हंसः श्रीशारदाचरणपीठमलञ्चकार // 45 // तस्मै तुतोष सविशेषमशेषविद्या वैदग्ध्यवारिनिधये वचसामधीशा। तत् तादृगद्भुतवधूवरसङ्गमैकवीजप्ररोहजलदाय विहङ्गमाय इत्युद्दामं किमपि ललितं निर्मलं निष्कलङ्कं त्रैलोक्यस्य प्रमदजननं विस्मयोत्पादनं च।। स्वेच्छावृत्तं त्रिभुवनजुषां दर्शयित्वा समन्तादन्तर्धानं सपदि विदधे लोकपालैः सदेवैः // 47 // दत्तं दानं द्युतिरुपहिता वारितं विघ्नवृन्दं शीलं चापि स्फुटमिह कृतं भीमभूपालपुत्र्या। तैरागत्य त्रिदशतिलकैःक्ष्मातलं नागलोकादाकल्पान्तं जगति सकले नैषधः स्थापितश्च // 48 // IIIIIIIIIIIIIIIIM