SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ IIIIIIII-III IITia. कुमारि ! कुरु निःशङ्ख मानिनि ! स्वमनीषितम् / स्वेच्छापुरस्सरोऽयं ते जनो जनकनन्दिनि! // 24 // उचितेवार्चनां कर्तुं देवेऽस्मिन् वरमालया / इति धृत्वा करे कन्यां निनायाभि पुरन्दरम् . // 25 // ततः सकङ्कणक्काणं हस्तमुन्मुच्य हेलया / तां नलाभिमुखं यान्तीं रुरोधाश्लिष्य भारती // 26 // यत्प्रसादादिदं सर्व ये पूज्यास्त्रिजगत्स्वपि / समुदाचरितुं तेभ्यः कथमित्थं प्रमाद्यसि / // 27 // इत्युक्तिकृतविश्वासा लज्जावनतकन्धरा / तेषां पपात सोत्कण्ठं चतुर्णां चरणेषु सा // 28 // प्रणमन्ती च शिष्येव स्नुषेव दुहितेव च / अदृश्यत तदा देवैर्दमयन्ती ससम्भ्रमम् // 29 // प्रणतेषु कृपालुत्वं लजालुत्वं च संसदि / श्रद्धालुत्वं सुशीलेषु प्रकृतिमहतामियम् // 30 // ततः सा सर्वदिक्पालदृक्तरङ्गप्रणुन्नया / अनीयत सरस्वत्या स्वयं नैषधसन्निधौ // 31 // अथ कथमपि कम्पस्वेदरोमाञ्चजाड्यप्रभृतिभिरभिरामा काचिदन्या भवन्ती / सरभसमिव गत्वा सा नलस्योपकण्ठं स्वयमपि वरमालां कण्ठपीठे मुमोच // 32 // मसृणकनकभासि स्फारविस्तारसारे प्रतिफलितशरीरा तस्य वक्षोविभागे / शुचिविपुलगुणत्वात् क्षिप्रमन्तर्गतैव स्फुटकुसुमसमृद्धा सा विरेजे वरस्रक् // 33 // ततस्तन्माङ्गल्यप्रहतघनतूर्यध्वनिभरं तिर-कुर्वन् विष्वक चलचकितचेटीश्रुतिकटुः / अकाण्डब्रह्माण्डस्फुटनघटनाकृत क्षितिभुजां भटक्ष्वेडानादः समजनि जनक्षोभजनक: // 34 // BIAIAHINIII II Sile
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy