SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ शारदा तृतीयस्कन्धे सर्गः८ | दमयन्ती. परिचयं कारयति / / // 65 // ISIAHITIATI तामle युष्मासु दूरतः शक्तिर्भक्तिरप्यतिदुष्करा / केनापि हि न शोष्यो हि पोष्योऽपि हि न सागरः // 10 // केवलं करुणां कत्तुं यतध्वं जगदीश्वराः। भर्तृभिक्षाप्रदानेन जनोऽयमनुगृह्यताम् यदि नैषधवर्ज मे परस्मिन् रमते मतिः / तद् भवद्भिर्विधातव्यो निग्रहस्तक्षणं मम / / 12 / / इत्थमन्तः सरन्ती सा तच्चतुष्टयतुष्टये / प्राप मोहार्णवोत्तारतरण्डं ज्ञानमात्मना // 13 // जलपत्यपकारिया युद्धेर्दचावलम्मनाम् / प्रत्यपयन्त तां सयः सहाया इव हेतवः नुनोद हृदये तस्याः सङ्केतकमिवाचरन् / देवेषु नैषधभ्रान्ति निमेषः क्षमापचक्षुषोः अकथ्यत नलस्तस्यास्त्रिदशाङ्गविलक्षणैः / कदम्बमुकुलप्रायैरङ्गैः पुलकवाहिभिः प्रत्यग्रमिव वैदा नृपस्य समदृश्यत / म्वेदद्रवलवैभिन्नं भाले तिलकचन्दनम् / / 17 / / सम्भाव्येव भविष्यन्तीं स्वस्थाने भीमसम्भवाम् / हृदि म्लानतमा मालामालुलोक नलस्य सा // 18 // चरणौ रणवीरस्य वीरसेनसुतस्य सा / ददर्श भर्तृभक्त्येव स्पृशन्तीव वसुन्धराम् // 19 // इति स्वेदादिभिर्भावैर्भिन्नश्छलनलबजान् / मनुष्यलक्षणैलेंभे वैदर्भी निजवल्लभम् // 20 // दिक्पालपरितोषेण ज्ञातसत्यनला ततः / वाणीविलसितं वाचां देव्याश्चिरमचिन्तयत // 21 // वाग्भिः कत्तुं विपर्यस्तमनुष्यत्रिदशं जगत् / न ब्रह्मतनयां मुक्त्वा सृष्टिसामर्थ्यमीदृशम // 22 // इति लब्धनलख्यातिः सङ्ख्यातिगगुणान्विता / धृतगाम्भीर्यसम्भारं भारत्या मुखमैक्ष्यत // 23 / / IIIIIIIIIIIile
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy